Home » 2011 » September » 16

Daily Archives: September 16, 2011

पूर्यते 3Ps-लँट्

Today we will look at the form पूर्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb8-19-22.

त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ।। ८-१९-२२ ।।

Gita Press translation “He who is not satisfied with three paces (of land) cannot be sated even with a (whole) continent, consisiting of nine Varṣas (sub-continents), as he will be seized with a longing for (all) the seven Dwīpas (main divisions of the globe).”

पूर्यते is derived from the धातुः √पॄ (जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४)

The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) पॄ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पॄ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्, the affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) पॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) पॄ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) पॄ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) पुर् + य + ते । 7-1-102 उदोष्ठ्यपूर्वस्य, the ending ॠकारः of an अङ्गम् is substituted by उकारः, when preceded by a labial consonant (औष्ठ्य-वर्णः) belonging to the अङ्गम् । By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(8) पूर् + य + ते । 8-2-77 हलि च , the penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant.)

(9) पूर्यते।

Questions:

1. Where has the यक्-प्रत्यय: been used in a तिङन्तं पदम् in the first ten verses of Chapter Eighteen of the गीता?

2. The word “त्रिभि:” (तृतीया-बहुवचनम्) is formed from the प्रातिपदिकम् “त्रि”। Can you recall a सूत्रम् (which we have studied) which only applies to the प्रातिपादिकम् “त्रि”? Why didn’t that सूत्रम् apply in the form “त्रिभि:”?

3. 7-1-102 उदोष्ठ्यपूर्वस्य is a अपवाद: for which सूत्रम्?

4. In commenting on the सुत्रम् 8-2-77 हलि च, the काशिका says – अपदान्तार्थोऽयमारम्भः। Please explain. (Hint: Consider the prior सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः।)

5. What would have been the final form in this example if the विवक्षा had been कर्तरि (instead of कर्मणि)?

6. How would you say this in Sanskrit?
“Fill this box with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

Easy Questions:

1. Besides in त्रिभि:, where else has the भिस्-प्रत्यय: been used in the verse?

2. Where has 7-3-105 आङि चाऽऽपः been used in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics