Home » 2011 » September » 06

Daily Archives: September 6, 2011

हूयन्ताम् 3Pp-लोँट्

Today we will look at the form हूयन्ताम् 3Pp-लोँट् from श्रीमद्भागवतम् Sb10-24-27.

हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः ।
अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ।। १०-२४-२७ ।।

Gita Press translation “Let fires be properly fed with offerings by Brāhmaṇas who are expositors of the Vedas. Let excellent food be offered to them by you as well as cows and sacrificial fees.”

हूयन्ताम् is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १)

The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) हु + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हु + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) हु + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) हु + झ् आम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।

(6) हु + यक् + झ् आम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) हु + य + झ् आम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हू य + झ् आम् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

(9) हूय + अन्ताम्। By 7-1-3 झोऽन्तः ,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) हूयन्ताम् । By 6-1-97 अतो गुणे

Questions:

1. Where has the यक्-पत्यय: been used with the झ-प्रत्यय: (as in this example) in Chapter One of the गीता?

2. Which two अपवाद-सूत्रे have we studied for 3-4-90 आमेतः?

3. Which other धातु: (besides √हु) would give the same final form (हूयन्ताम्) in this example? (Hint: That धातु: will be subject to सम्प्रसारणम्)।

4. Commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the तत्त्वबोधिनी says:
“धातोरेकाचः-” इत्यतो धातोरिति, “चिण् भावकर्मणो:” इत्यतो भावकर्मणोरिति चानुवर्तते। Please explain.

5. How would you say this in Sanskrit?
“I know that you trust me.” Paraphrase this to “I know that your trust in me exists.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.” Use the masculine प्रातिपदिकम् “विश्वास” for “trust.”

6. How would you say this in Sanskrit?
“Why are you confused?” Use the adjective “भ्रान्त” for “confused.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verse?

2. Which सूत्रम् was used to do the एकारादेश: in the form तेभ्य:?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics