Home » 2011 » July » 31

Daily Archives: July 31, 2011

प्रदीयताम् 3Ps-लोँट्

Today we will look at the form प्रदीयताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb10-16-52.

अनुगृह्णीष्व भगवन्प्राणांस्त्यजति पन्नगः ।
स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ।। १०-१६-५२ ।।

Gita Press translation “Be gracious (to him), O Lord; the serpent is about to give up the ghost. Let our life in the form of our husband be vouchsafed to us (helpless) women, deserving to be pitied by the righteous.”

दीयताम् is derived from the धातुः √दा (डुदाञ् दाने, जुहोत्यादि-गणः, धातु-पाठः # ३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) दा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) दा + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।

(6) दा + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) दा + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) दीयताम् । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: √दा (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः
प्र + दीयताम् = प्रदीयताम्।

Questions:

1. Where in the गीता has 6-4-66 घुमास्थागापाजहातिसां हलि been used with the धातु: √दा (डुदाञ् दाने ३. १०)?

2. How many verbal roots get the घु-सञ्ज्ञा (by 1-1-20 दाधा घ्वदाप्)?

3. Can you spot a लँट्-प्रत्यय: in the verse?

4. Why didn’t the ending नकार: of (हे) भगवन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. How would you say this in Sanskrit?
“Knowledge gives humility.” Paraphrase to passive “Humility is given by knowledge.” Use the masculine noun “विनय” for “humility” and the feminine noun “विद्या” for “knowledge.”

6. How would you say this in Sanskrit?
“Let the cows drink water.” Paraphrase to passive “Let water be drunk by the cows.” Use √पा (पा पाने १. १०७४) for “to drink.”

Easy questions:

1. Where is 8-3-7 नश्छव्यप्रशान् used in the verse?

2. Where has the अस्मद्-प्रातिपदिकम् been used?

Recent Posts

Topics