Home » 2011 » July » 12

Daily Archives: July 12, 2011

क्रियताम् 3Ps-लोँट्

Today we will look at the form क्रियताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb9-3-12.

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः ।
क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् ।। ९-३-१२ ।।

Gita Press translation “I shall bear you both a cup of that juice, even though (I know) you are not entitled to a potation of the Soma juice in a sacrifice. Be pleased (therefore) to make my age and exterior such as may be coveted by young women.”

क्रियताम् is derived from the धातुः √कृ, तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) कृ + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कृ + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम् ।

(6) कृ + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) कृ + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of the ताम्-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(8) क् रिङ् + य + ताम् । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। See easy question 1.

(9) क्रियताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। See question 1.

Questions:

1. Why did 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः not apply (to put a ईकार: in place of the इकार:) after step 9?

2. In the form ग्रहम् as well as ग्रहीष्ये, we see that the verbal root √ग्रह (ग्रहँ उपादाने ९. ७१) has not taken सम्प्रसारणम्। From this fact what can we infer about the प्रत्यय: that is following √ग्रह?

3. Can you find an application of 7-4-28 रिङ् शयग्लिङ्क्षु in the last ten verses of the Sixth Chapter of the गीता?

4. Which प्रातिपदिकम् has been used in “वाम्”? Is this an alternate form?

5. How would you say this in Sanskrit?
“Please accept this flower.” Paraphrase this to the passive “Let this flower be accepted.” Use √ग्रह (ग्रहँ उपादाने ९. ७१) with the उपसर्ग: “प्रति” for “to accept.”

Advanced question:

1. Derive the form असोमपोः (षष्ठी-द्विवचनम्) from the प्रातिपदिकम् “असोमपा”। Use the सूत्रम् 6-4-140 आतो धातोः (we have not yet studied this in the class.)

Easy questions:

1. As per 1-1-55 अनेकाल्शित्सर्वस्य, why didn’t the रिङ्-आदेश: replace the entire स्थानी (term to be replaced) “कृ” in step 8?

2. By which सूत्रम् did the आम्-प्रत्यय: (षष्ठी-बहुवचनम्) take the नुँट्-आगम: in the form प्रमदानाम्?

Recent Posts

Topics