Home » 2011 » July » 10

Daily Archives: July 10, 2011

प्रभाष्यते 3Ps-लँट्

Today we will look at the form प्रभाष्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb3-11-14.

संवत्सरः परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ।। ३-११-१४ ।।

Gita Press translation “The year, O Vidura, is variously termed as Saṁvatsara, Parivatsara, Idāvatsara, Anuvatsara and Vatsara (according as it is calculated on the basis of the revolutions of the sun, the Jupiter, the moon and so on).”

भाष्यते is derived from the धातुः √भाष् (भाषँ व्यक्तायां वाचि १. ६९६)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) भाष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भाष् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भाष् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) भाष् + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) भाष्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“प्र” has been used as a उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
प्र + भाष्यते = प्रभाष्यते

Questions:

1. In the Fifteenth Chapter of the गीता, can you spot a कर्मणि प्रयोग: where लँट्-प्रत्यय:, प्रथम-पुरुषः, एकवचनम् has been used? (The form will be similar to that of भाष्यते)।

2. Which of the following is true regarding the यक्-प्रत्यय:?
i. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा
ii. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा
iii. It has both the कृत्-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा
iv. It has neither the कृत्-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा

3. Which सूत्रम् have we studied wherein पाणिनि: specifically mentions the यक्-प्रत्यय:?

4. In commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the काशिका says – ककारो गुणवृद्धिप्रतिषेधार्थः। Please explain.

5. Which of the following statements is correct?
i. If a तिङ्-प्रत्यय: is used in place of a लकार: in the passive sense (भावे or कर्मणि) then it must be a तङ्-प्रत्यय: (आत्मनेपदम्)
ii. If a तङ्-प्रत्यय: (आत्मनेपदम्) is used in place of a लकार: then the लकार: must be in the passive sense (भावे or कर्मणि)
iii. Both i and ii are true
iv. Neither i nor ii is true

6. How would you say this in Sanskrit?
“The wise do not utter slang/vulgar sentences.” Paraphrase this to the passive “Slang/vulgar sentences are not uttered by the wise.” Use the adjective प्रातिपदिकम् “ग्राम्य” for “slang/vulgar” and the adjective प्रातिपदिकम् “शिष्ट” for “wise.”

Easy questions:

1. Where has 6-1-114 हशि च been used in the verse?

2. Can you spot a सम्बुद्धि-प्रत्यय: in the verse? By which सूत्रम् does पाणिनि: define सम्बुद्धि:?

Recent Posts

Topics