Home » 2011 » July » 04

Daily Archives: July 4, 2011

प्रतिस्पर्धेते 3Ad-लँट्

Today we will look at the form प्रतिस्पर्धेते 3Ad-लँट् from श्रीमद्भागवतम् SB 10-12-21.

प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे ।
तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ।। १०-१२-२१ ।।

Gita Press translation – (A third one said), “Lo! the mountain caverns on its right and left vie with the corners of its mouth; (while) these rows of lofty peaks too compete with its fangs.”

स्पर्धेते is derived from the धातुः √स्पर्ध् (भ्वादि-गणः, स्पर्धँ सङ्घर्षे , धातु-पाठः #१. ३)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

The इत् letter (अकार:) of “स्पर्धँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √स्पर्ध् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √स्पर्ध् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “आताम्”।

(1) स्पर्ध् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्पर्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पर्ध् + आताम् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “आताम्” as the substitute for the लकारः। “आताम्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्पर्ध् + आते । By 3-4-79 टित आत्मनेपदानां टेरे, The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्पर्ध् + शप् + आते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) स्पर्ध् + अ + आते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) स्पर्ध + इय् ते । Since आताम् has सार्वधातुक-सञ्ज्ञा and is not a पित्, it is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। As per 7-2-81 आतो ङितः, the आकारः of a ङित्-प्रत्ययः (a प्रत्यय: which has ङकार: as a इत्) which follows an अङ्गम् ending in अकारः, is replaced by “इय्”।

(8) स्पर्ध + इ ते । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(9) स्पर्धेते । गुणादेशः by 6-1-87 आद्गुणः

Note: “प्रति” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
प्रति + स्पर्धेते = प्रतिस्पर्धेते।

Questions:

1. Where has लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम् been used in Chapter Fourteen of the गीता?

2. In commenting on the सूत्रम् 7-2-81 आतो ङितः, the काशिका says – आत इति किम्? पचन्ति। ङित इति किम्? पचावहै। Please explain.

3. Which प्रातिपदिकम् has been used in the form सृक्कभ्याम् (तृतीया-द्विवचनम्)?

4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verse?

5. How would you say this in Sanskrit?
“In the subject of grammar, who would rival with Panini?” Use the (compound) masculine प्रातिपदिकम् “व्याकरण-विषय” for “the subject of grammar” and use √स्पर्ध् (स्पर्धँ सङ्घर्षे #१. ३) for “to rival.”

6. How would you say this in Sanskrit?
“Call your mother immediately.” Use the अव्ययम् “सपदि” for “immediately” and the धातु: “ह्वे” (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) with the उपसर्ग: “आङ्” (the ending ङकार: is an इत्) for “to call.”

Easy questions:

1. Where has 7-1-19 नपुंसकाच्च been used in the verse?

2. In the case of a टित्-लकार: (like लँट्) in which one of the nine तङ्-प्रत्यया: (त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्) does 3-4-79 टित आत्मनेपदानां टेरे not apply?

Recent Posts

Topics