Home » 2011 » July » 02

Daily Archives: July 2, 2011

यतेरन् 3Ap-विधिलिँङ्

Today we will look at the form यतेरन् 3Ap-विधिलिँङ् from श्रीमद्भागवतम् SB 5-19-15.

प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ।। ५-१९-२५ ।।

Gita Press translation “Those Jīvas (embodied souls), however, who do not strive to secure immunity from rebirth (even) after attaining birth in the human race – fully equipped with knowledge (discrimination), capacity for actions leading to knowledge and substances helpful to such activities – fall into bondage again like wild birds (disentangled from the fowler’s net, yet carelessly sporting on the same tree where they were once entrapped).”

यतेरन् is derived from the धातुः √यत् (भ्वादि-गणः, यतीँ प्रयत्ने, धातु-पाठः #१. ३०)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The इत् letter (ईकार:) of “यतीँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √यत् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √यत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) यत् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) यत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) यत् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) यत् + रन्। By 3-4-105 झस्य रन्, the affix झ of लिँङ् is replaced by रन्। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire प्रत्यय: “झ” gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending नकारः of रन्-प्रत्ययः from getting the इत्-सञ्ज्ञा। रन् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) यत् + सीयुट् रन् । by 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as an augment.

(6) यत् + सीय् रन्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

(7) यत् + शप् + सीय् रन् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) यत् + अ + सीय् रन् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(9) यत् + अ + ई य् रन् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(10) यत् + अ + ई रन् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(11) यतेरन् । गुणादेशः by 6-1-87 आद्गुणः

Questions:

1. The रन्-आदेश: is used in only one place in the गीता। Where is it?

2. 3-4-105 झस्य रन् is an अपवाद: for which सूत्रम्?

3. Where is 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् used in the verse?

4. Which अव्ययम् translates to “like”? Which one translates to “again”?

5. How would you say this in Sanskrit?
“One should always strive for perfection.” Use √यत् (यतीँ प्रयत्ने, धातु-पाठः #१. ३०) for “to strive” and the feminine प्रातिपदिकम् “संसिद्धि” for “perfection.” Use the अव्ययम् “सदा” for “always.”

6. How would you say this in Sanskrit?
“Be quiet!” Use the अव्ययम् “तूष्णीम्” for “quiet.” (used in गीता 2-9.)

Easy questions:

1. Where is 8-3-22 हलि सर्वेषाम् used in the verse?

2. Can you spot a ङे-प्रत्यय: in the verse?

Recent Posts

Topics