Home » 2011 » June

Monthly Archives: June 2011

कम्पन्ते 3Ap-लँट्

Today we will look at the form कम्पन्ते 3Ap-लँट् from श्रीमद्भागवतम् SB 7-8-7.

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।
तस्य मेऽभीतवन्मूढ शासनं किंबलोऽत्यगाः ।। ७-८-७ ।।

Gita Press translation “By whose might, O fool, have you violated, like an undaunted person, the authority of one, viz., myself before whom, when angry, (all) the three worlds, including their guardians, shake (with fear)?”

कम्पन्ते is derived from the धातुः √कम्प् (भ्वादि-गणः, कपिँ चलने, धातु-पाठः #१. ४३५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The इकारः at the end of “कपिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

क नुँम् प् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “कप्”।

= क न् प् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= कंप् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
= कम्प् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

The इत् letter (इकार:) of “कपिँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √कम्प् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √कम्प् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) कम्प् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कम्प् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कम्प् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कम्प् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कम्प् + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) कम्प् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) कम्प् + अ + अन्ते । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) कम्पन्ते । By 6-1-97 अतो गुणे

Questions:

1. Where has 7-1-3 झोऽन्तः been used in Chapter One of the गीता?

2. Which word used in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. Where has 7-3-109 जसि च been used?

4. Where else (besides in प्रथम-पुरुष:, बहुवचनम्) is 6-1-97 अतो गुणे used in the conjugation table of √कम्प् in लँट्?

5. How would you say this in Sanskrit?
“The leaves of all the trees are shaking due to the wind.” Use the पुंलिङ्ग-प्रातिपदिकम् “वायु” for “wind.” Use the तृतीया विभक्ति: to express the meaning “due to.”

6. How would you say this in Sanskrit?
“This rule has one exception.” Since there is no verb directly available in Sanskrit for “to have”, the sentence should be paraphrased to “Of this rule, there exists one exception.” Use the पुंलिङ्ग-प्रातिपदिकम् “अपवाद” for “exception” and the verbal root √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”

Easy questions:

1. By which सूत्रम् does पाणिनि: define the टि-सञ्ज्ञा (referred to in 3-4-79 टित आत्मनेपदानां टेरे)?

2. Where has the अस्मद्-प्रातिपदिकम् been used in the verse?

भजस्व 2As-लोँट्

Today we will look at the form भजस्व 2As-लोँट् from श्रीमद्भागवतम् Sb4-8-22.

तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।
अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ।। ४-८-२२ ।।

Gita Press translation “Take refuge, my child, in Him alone, who is so fond of His devotees and access to whose lotus-feet is sought after by men keen to get liberated; and, imprinting His image on your mind, purified by devotion to your duty and exclusively attached to Him, adore the Supreme Person.”

भजस्व is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the भज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the भज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “भज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, भज्-धातुः will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “थास्”।

(1) भज् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भज् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. “से” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। See easy question 1.

(5) भज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.

(6) भज् + शप् + स्व । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) भजस्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

Questions:

1. Where is भजस्व used in the गीता?

2. We have studied another सूत्रम् (besides 3-4-80 थासस्से) which only applies when the लकार: has टकार: as an इत्। Which one is it?

3. 3-4-91 सवाभ्यां वामौ is an अपवाद: for which सूत्रम्?

4. Where has 6-4-105 अतो हेः been used in the verse?

5. How would you say this in Sanskrit?
“Worship Him alone, by whom all this universe has been pervaded.” Use the adjective प्रातिपदिकम् “व्याप्त” for “pervaded.”

Advanced question:

1. In the commenting on the सूत्रम् 3-4-80 थासस्से, the सिद्धान्तकौमुदी/तत्त्वबोधिनी says – एकारोच्चारणं ज्ञापनार्थं, तङादेशानां टेरेत्वं नेति। Please explain.

Easy question:

1. In step 4, why didn’t “से” replace only the ending letter (सकार:) of “थास्” as per 1-1-52 अलोऽन्त्यस्य?

2. Where has 7-2-102 त्यदादीनामः been used in the verse?

अभाषत 3As-लँङ्

Today we will look at the form अभाषत 3As-लँङ् from श्रीमद्भागवतम् Sb9-18-15.

एवं शपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत ।
रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ।। ९-१८-१५ ।।

Gita Press translation “Hissing like a female serpent and biting her lips in anger, the ill-treated Śarmiṣṭhā spoke (as follows) to the perceptor’s daughter, who was thus abusing her.”

अभाषत is derived from the धातुः √भाष् (भाषँ व्यक्तायां वाचि १. ६९६)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √भाष् has one इत् letter – the अकार: following the षकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √भाष् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √भाष् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) भाष् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भाष् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भाष् + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भाष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) अट् भाषत । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(7) अभाषत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where is अभाषत used in the गीता?

2. Which प्रत्याहार: is a subset of the तिङ्-प्रत्याहार:?

3. Can you recall three other (besides “अट्”) आगमा: (that we have studied) which have टकार: as an इत्?

4. Looking at the form अभाषत, how can we tell that the लकार: that has been used does not have टकार: as an इत्?

5. How would you say this in Sanskrit?
“Speak clearly.” Use स्पष्टम् as an adverb meaning “clearly.”

6. How would you say this in Sanskrit?
“There is (exists) only one answer to this question.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”

Easy questions:

1. Can you spot an अव्ययम् in the verse?

2. Where has the टा-प्रत्यय: (तृतीया-एकवचनम्) been used in the verse?

अनुमोदते 3As-लँट्

Today we will look at the form अनुमोदते 3As-लँट् from श्रीमद्भागवतम् Sb10-60-45.

यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरिश्चकार ।
यस्त्वङ्ग गायति शृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ।। १०-६९-४५ ।।

Translation “O Parīkṣit! He, who for his part, sings, or hears recounted, or rejoices over the inimitable exploits performed by Śrī Kṛṣṇa – who is the (supreme) Cause of the evolution, continuance and dissolution of the universe – attains (loving) devotion to the almighty Lord, the Bestower of Liberation.”

मोदते is derived from the धातुः √मुद् (मुदँ हर्षे १. १६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √मुद् has one इत् letter – the अकार: following the दकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √मुद्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So मुद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) मुद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मुद् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मुद् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) मुद् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) मुद् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) मोदते । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Note: “अनु” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
अनु + मोदते = अनुमोदते।

Questions:

1. Where has 3-4-100 इतश्च been used in the verse?

2. √श्रु (श्रु श्रवणे, धातु-पाठः #१. १०९२) belongs to the भ्वादि-गणः। Then how did it take “श्नु” (instead of the expected default “शप्”) as the गण-विकरण-प्रत्यय: in the form शृणोति used in this verse?

3. Which धातु: has been used in the form “गायति”?

4. By which सूत्रम् does पाणिनि: define the लघु-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“I very much like these flowers.” Paraphrase this to “These flowers are very much pleasing unto me.” Use the अव्ययम् “भृशम्” for “very much” and the धातु: “रुच्” (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with अस्मद्-प्रातिपदिकम् for “unto me.”

Advanced Question:

1. Commenting on the सूत्रम् 3-2-123 वर्तमाने लट्, the सिद्धान्तकौमुदी says – अटावितौ। On this the तत्त्वबोधिनी comments – ‘अकार उच्चारणार्थ’ इति तु नोक्तं, लिडादिवैलक्षण्यसंपादनाय तस्यावश्यवक्तव्यत्वात्। Please explain.

Easy Questions:

1. Derive the form कर्माणि (नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्”, द्वितीया-बहुवचनम्)।

2. Can you spot four places in the verse where 6-1-77 इको यणचि has been used?

गच्छति 3As-लँट्

Today we will look at the form गच्छति 3As-लँट् from श्रीमद्भागवतम् Sb10-31-11.

चलसि यद्व्रजाच्चारयन्पशून्नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ।। १०-३१-११ ।।

Gita Press translation “Our mind, O beloved Lord, grows uneasy to think that Your feet, charming as a lotus, get pricked with spikes of corn, blades of grass and sprouts when You go out of Vraja pasturing the cattle.”

Note: The literal translation of “कलिलतां गच्छति” would be “goes to uneasiness.” Since this is awkward in English, it has been translated as “grows uneasy.”

गच्छति is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) गम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) गछ् + अ + ति । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।

(7) गतुँक् छ् + अति । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्। By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with क् as an इत् attaches to the end of the term in the genitive case. In the present example, the term in the genitive case in the सूत्रम् is “ह्रस्वस्य” which is coming as अनुवृत्ति: from 6-1-71. Therefore the तुँक्-आगम: comes after the ह्रस्व: (अकार:)।

(8) गत् छ ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(9) गच्छति । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. Can you find a लोँट् form of the धातुः √गम् in Chapter 10 of the गीता?

2. Where is 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः used in the verse?

3. 6-1-73 छे च belongs to which अधिकार: in the अष्टाध्यायी?

4. Can you recall a सूत्रम् (which we have studied) wherein पाणिनि: has used 6-1-73 छे च?

5. How would you say this in Sanskrit?
“Yesterday morning I went to the temple.” Use the अव्ययम् “ह्यस्” for “yesterday” and the अव्ययम् “प्रातर्” for “morning.”

Advanced question:

1. In commenting on the सूत्रम् 6-1-73 छे च, the तत्त्वबोधिनी says –
छकारोपरि अकार उच्चारणार्थः। “विदिभिदिच्छिदे: -” इति निर्देशात्। तेन विच्छिन्नमित्यादि सिद्धम्। Please explain.
Note: “विदिभिदिच्छिदे: -” is referring to the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् ।

Easy Questions:

1. Can you spot the two places in the verse where the सम्बुद्धि-प्रत्यय: has been used?

2. Where is 6-1-103 तस्माच्छसो नः पुंसि used in the verse?

अशृणवम् 1As-लँङ्

Today we will look at the form अशृणवम् 3As-लँङ् from श्रीमद्भागवतम् Sb1-5-26.

तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ।। ०१-५-२६ ।।

Gita Press translation “There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame.”

अशृणवम् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) श्रु + लङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शृ + श्नु + अम् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शृ + नु + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा।

(7) शृ + नो + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”।

(8) शृनवम् । अव्-आदेशः by 6-1-78 एचोऽयवायावः

(9) अट् शृनवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अशृनवम् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अशृणवम् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Can you spot another तिङन्तं पदम् (besides अशृणवम्) with a लँङ्-प्रत्यय: in the verse?

2. Where is this form (answer to question 1) used in the गीता?

3. In the absence of 3-4-101 तस्थस्थमिपां तांतंतामः, which सूत्रम् would have applied in step 4?

4. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

5. With the help of some words from the verse, construct the following sentence in Sanskrit –
“Let us hear the soul-ravishing stories of Śrī Kṛṣṇa.”

6. How would you say this in Sanskrit?
“Quickly come here.” Use the verbal root √गम् (गमॢ- [गतौ]१. ११३७) with the उपसर्ग: “आङ्” for “to come” and use “शीघ्रम्” as an adverb “quickly.”

Easy questions:

1. Where is 6-1-109 एङः पदान्तादति used in the verse?

2. Can you spot a टा-प्रत्यय: in the verse?

अपश्यत् 3As-लँङ्

Today we will look at the form अपश्यत् 3As-लँङ् from श्रीमद्भागवतम् Sb3-24-46.

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ।। ३-२४-४६ ।।

Gita Press translation “He perceived the Lord, his own Self, as present in all living beings, and all living beings in the Lord, His own Self.”

अपश्यत् is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √दृश्-धातुः has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर:। Thus the √दृश्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √दृश्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दृश्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) दृश् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दृश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) दृश् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दृश् + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) दृश् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) पश्य + अ + त् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

(9) पश्यत् । By 6-1-97 अतो गुणे, in the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) अट् पश्यत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(11) अपश्यत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where is the form “अपश्यत्” used in the गीता?

2. Where is the सूत्रम् 7-1-72 नपुंसकस्य झलचः used in the verse?

3. Why did the सूत्रम् 6-4-14 अत्वसन्तस्य च अधातोः not apply in the form भगवन्तम्?

4. Why did the सूत्रम् 6-4-134 अल्लोपोऽनः not apply in the form आत्मनि?

5. How would you say this in Sanskrit?
“The teacher saw one defect in my answer.” Use the masculine प्रातिपदिकम् “दोष” for “defect” and the neuter प्रातिपदिकम् “उत्तर” for “answer.”

6. How would you say this in Sanskrit?
“One who gives up desire attains peace.” Use the masculine प्रातिपदिकम् “काम” for “desire”, the verbal root √त्यज् (त्यजँ हानौ १. ११४१) for “to give up” and the verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६) for “to attain.”

Easy Questions:

1. Where has 8-3-59 आदेशप्रत्यययोः been used in the verse?

2. Which सूत्रम् was used to get भगवति + अपि = भवत्यपि? Which one for च + आत्मनि = चात्मनि?

जिघ्रन्ति 3Ap-लँट्

Today we will look at the form जिघ्रन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb3-9-5.

ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ।। ३-९-५ ।।

Gita Press translation “O Lord, You never leave the lotus heart of Your devotees, who take in through the opening of their ears the fragrance (delightful glory) of Your lotus-feet, wafted by the breeze of the Vedas, Your feet being held fast by the cords of supreme devotion.”

जिघ्रन्ति is derived from the धातुः √घ्रा (भ्वादि-गणः, घ्रा गन्धोपादाने, धातु-पाठः #१. १०७५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √घ्रा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √घ्रा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √घ्रा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) घ्रा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) घ्रा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) घ्रा + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) घ्रा + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) घ्रा + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) जिघ्र + अ + झि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively. See question 1.

(7) जिघ्र + अ + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) जिघ्र अन्ति । By 6-1-97 अतो गुणे, in the place of a अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(9) जिघ्रन्ति । By 6-1-97 अतो गुणे again.

Questions:

1. Will it matter in this example if we take the आदेश: (in place of “घ्रा”) as “जिघ्र” (ending in a अकार:) or “जिघ्र्” (ending in a रेफ:)?

2. Where is the सूत्रम् 7-1-52 आमि सर्वनाम्न: सुँट् used in the verse?

3. The form भक्त्या used in this verse is तृतीया-एकवचनम् of the प्रातिपदिकम् “भक्ति”। Looking at the form भक्त्या, how can we tell that “भक्ति” is a स्त्रीलिङ्ग-प्रातिपदिकम्?

4. We have studied one सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “पुम्स्”। Which one is it and why did it not apply in the form स्वपुंसाम्?

5. How would you say this in Sanskrit?
“All of us should smell the fragrance of these beautiful flowers.”

Advanced question:

1. Consider the सन्धि-कार्यम् between अप + एषि = अपैषि। This looks like a simple application of 6-1-88 वृद्धिरेचि, but it is not so. Please explain. (Consider the two rules 6-1-94 एङि पररूपम् and 6-1-89 एत्येधत्यूठ्सु। We have not studied these two in the class.)

Easy questions:

1. Where is 7-1-9 अतो भिस ऐस् used in the verse?

2. Can you spot a सम्बुद्धि-प्रत्यय: used in the verse?

भ्रमन्ति 3Ap-लँट्

Today we will look at the form भ्रमन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb11-23-50.

देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।
एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ।। ११-२३-५० ।।

Gita Press translation “Taking this body (of their own) – a creation of their mind (alone) – as their very self and the body of their son, wife etc., as theirs, men of clouded judgement, laboring under the misapprehension that this is my own and he is another, revolve in the world of matter (enveloped in the darkness of ignorance), the end of which is difficult to reach.”

भ्रमन्ति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the भ्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the भ्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भ्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भ्रम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) भ्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भ्रम् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भ्रम् + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भ्रम् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) भ्रम + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) भ्रमन्ति । By 6-1-97 अतो गुणे, in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. What is the alternate form (other than भ्रमन्ति) for √भ्रम् (भ्रमुँ चलने, धातु-पाठः #१. ९८५) लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्?

2. Can you spot a इयँङ्-आदेश: in the verse?

3. Where is the सू्त्रम् 7-2-108 इदमो मः used in the verse? To which सूत्रम् is this an अपवादः?

4. Can you find a तिङन्तं पदम् of √भ्रम् in the गीता?

5. How would you say this in Sanskrit?
“In this scary place, even the dogs don’t roam at night.” Use the adjective प्रातिपदिकम् “भीषण” for “scary”, the masculine प्रातिपदिकम् “श्वन्” for “dog.”

6. How would you say this in Sanskrit?
“One should tell the truth. One should tell that which is pleasing. One should not tell the truth which is not pleasing.”
Use the neuter प्रातिपदिकम् “सत्य” for “truth”, the neuter प्रातिपदिकम् “प्रिय” for “that which is pleasing” and neuter प्रातिपदिकम् “अप्रिय” for “which is not pleasing.” Use √वद् (वदँ व्यक्तायां वाचि १. ११६४) for “to tell.”

Easy Questions:

1. Derive the form इमम् (पुंलिङ्गे द्वितीया-एकवचनम्) from the प्रातिपदिकम् “इदम्”।

2. Which word used in the verse gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः?

अनुशृणुयात् 3As विधिलिँङ्

Today we will look at the form शृणुयात् 3As-विधिलिँङ् from श्रीमद्भागवतम् 12-12-58.

य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः ।
श्रद्धावान्योऽनुशृणुयात्पुनात्यात्मानमेव सः ।। १२-१२-५८ ।।

Gita Press translation “He who repeats this Purāṇa (to others) everyday with an undivided mind (say,) for three hours or (for that matter even) for a second and (in the same way) he who listens to it repeatedly with reverence purifies his very soul.”

शृणुयात् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) श्रु + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) श्रु + त् । By 3-4-100 इतश्‍च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) श्रु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:। See advanced question 1.

(7) श्रु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) शृ + श्नु + यास् त् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) शृ + नु + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित् and “यास् त्” is ङित् by 3-4-103 यासुट् परस्‍मैपदेषूदात्तो ङिच्‍च। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(10) शृनु + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) शृणुयात् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Note: “अनु” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
अनु + शृणुयात् = अनुशृणुयात्।

Questions:

1. Where has शृणुयात् been used in the गीता?

2. Where is 6-4-14 अत्वसन्तस्य चाधातोः used in the verse?

3. Why has पाणिनि: said “अनन्‍त्‍यस्‍य” in the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य? Explain by using the example शृणुयु: (√श्रु, विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-बहुवचनम्)।

4. How would you say this in Sanskrit?
“One should listen repeatedly to the गीता।”

5. How would you say this in Sanskrit?
“What I say (is) not the authority. But on the other hand, what has been said by the sage Panini, that alone (is) the authority.” Use the neuter प्रातिपदिकम् “प्रमाण” for “authority”, use the अव्ययम् “परन्तु” for “but on the other hand” and use the adjective प्रातिपदिकम् “उक्तम्” for “has been said.”

Advanced question:

1. In commenting on the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the किशिका says “स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम् – लकाराश्रयङित्त्वमादेशानां न भवतीति।” Please explain using the example अशृणवम् (√श्रु, लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुष-एकवचनम्)।

Easy Questions:

1. Where is 8-3-19 लोपः शाकल्यस्य used in the verse?

2. Derive the form आत्मानम् (द्वितीया-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”।

Recent Posts

Topics