Home » Example for the day » यूनः mGs

यूनः mGs

Today we will look at the form यूनः-mGs from श्रीमद्भागवतम् Sb4-29-72 ।

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।
लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ।। ४-२९-७२ ।।

Translation “The senses being not fully developed during gestation and infancy too, the conditioning ego appearing in the form of the ten Indriyas and the mind of a young man is not (distinctly) perceived in those periods and any more than the orb of the moon on the last night of a lunar month.”

‘युवन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युवन्’

(1) युवन् + ङस् । ‘युवन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(2) युवन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।

(3) यु उ अन् + अस् । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending युवन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।
See question 5.

(4) यु उन् + अस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्)।

(5) यूनस् । By 6-1-101 अकः सवर्णे दीर्घः

(6) यूनः । रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the verse, can you spot two अव्यये that have got the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

2. Besides “वि”, which other term from the प्रादिगण: has been used in the verse? Does it have the उपसर्ग-सञ्ज्ञा here?

3. Can you spot an आट्-आगम: in the verse?

4. Where else (besides in यून:) has the ङस्-प्रत्यय: been used?

5. Why didn’t the यकार: in “युवन्” take सम्प्रसारणम् in step 3?

6. Where has the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते been used in Chapter 5 of the गीता?

7. How would you say this in Sanskrit?
“The Sun is not seen at night.” Use the feminine noun “निशा” for “night”; use a verb from the verse for “seen.”

8. Please list the two synonyms for “बाल्यम्” (प्रातिपदिकम् “बाल्य” neuter, meaning “childhood”) as given in the अमरकोश:।
शिशुत्वं शैशवं बाल्यं ।।२-६-४०।।
(इति त्रीणि बालत्वनामानि)

Easy questions:

1. Derive the form गर्भे (सप्तमी-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “गर्भ”।

2. Which सूत्रम् was used to get बाल्ये + अपि = बाल्येऽपि? Which one for अपि + अपौष्कल्यात् = अप्यपौष्कल्यात्?


1 Comment

  1. Questions:
    1. In the verse, can you spot two अव्यये that have got the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: तदा formed by adding दा-प्रत्ययः to the प्रातिपदिकम् “तद्” – ref: 5-3-15 सर्वैकान्यकिंयत्तदः काले दा।
    यथा formed by adding थाल्-प्रत्ययः to the प्रातिपदिकम् “यद्” – ref: 5-3-23 प्रकारवचने थाल्।

    2. Besides “वि”, which other term from the प्रादिगण: has been used in the verse? Does it have the उपसर्ग-सञ्ज्ञा here?
    Answer: अपि from the प्रादिगण: has been used in the verse. It doesn’t have उपसर्ग-सञ्ज्ञा, because it is not used in conjunction with a धातुः।
    1-4-59 उपसर्गाः क्रियायोगे। वृत्तिः – प्रादयः क्रियायोगे गतिसंज्ञाः स्‍युः । When used in conjunction with a verb, the terms “प्र” etc. get the उपसर्ग-सञ्ज्ञा। (Not otherwise.)

    3. Can you spot an आट्-आगम: in the verse?
    Answer: आट्-आगम: is in कुह्वाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “कुहू”) सप्तमी-एकवचनम्।
    कुहू + ङि । By 1-4-3 यू स्त्र्याख्यौ नदी, “कुहू” gets the नदी-सञ्ज्ञा ।
    कुहू + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः, The affix ङि, following a base ending in नदी or आप् or following the word नी, gets आम् as the substitute.
    कुहू + आट् आम् । By 7-3-112 आण्नद्याः , the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the आट्-आगम: attaches to the beginning of the आम्-प्रत्यय:।
    कुहू+ आ आम् । टकार-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    कुहू + आम् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    कुह्वाम् । By 6-1-77 इको यणचि।

    4. Where else (besides in यून:) has the ङस्-प्रत्यय: been used?
    Answer: चन्द्रमसः (प्रातिपदिकम् “चन्द्रमस्” masculine, षष्ठी-एकवचनम्)
    चन्द्रमस् + ङस् ।
    चन्द्रमस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।
    चन्द्रमसः। रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Why didn’t the यकार: in “युवन्” take सम्प्रसारणम् in step 3?
    Answer: If we did सम्प्रसारणम् for the यकार: first and made it a इकारः, then we could do सम्प्रसारणम् to the वकारः also and make it an उकारः, which would mean that there would be no application for 6-1-37 न सम्प्रसारणे सम्प्रसारणम्। The fact that पाणिनिः has composed 6-1-37, it means that it cannot be a rule that has no application at all. So the composing of 6-1-37 itself is a ज्ञापकः (indication given by पाणिनि:) that the last यण् (in this case the वकार:) should take सम्प्रसारणम् first and then the prior यण् (in this case the यकार:) will not take सम्प्रसारणम्। This is the only logical way to make 6-1-37 useful.

    6. Where has the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते been used in Chapter 5 of the गीता?
    Answer: In शुनि, प्रातिपदिकम् “श्वन्” सप्तमी-एकवचनम्।
    विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 5-18 ॥

    Steps are as follows:
    श्वन् + ङि
    श्वन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “श्वन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    श् उ अन् + इ । 6-4-133 श्वयुवमघोनामतद्धिते – The अन् ending श्वन्, युवन् and मघवन्, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः। 1-1-45 इग्यणः सम्प्रसारणम् – The इक् letter that is ordained in the place of a यण् letter gets the designation सम्प्रसारणम्।
    श् उन् + इ । 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।
    शुनि।

    7. How would you say this in Sanskrit?
    “The Sun is not seen at night.” Use the feminine noun “निशा” for “night”; use a verb from the verse for “seen.”
    Answer: सूर्यः निशायाम् न दृश्यते = सूर्यो निशायां न दृश्यते।

    The अव्ययम् “नक्तम्” can also be used for “at night.”
    सूर्यः नक्तम् न दृश्यते = सूर्यो नक्तं न दृश्यते।

    8. Please list the two synonyms for “बाल्यम्” (प्रातिपदिकम् “बाल्य” neuter, meaning “childhood”) as given in the अमरकोश:।
    शिशुत्वं शैशवं बाल्यं ।।२-६-४०।।
    (इति त्रीणि बालत्वनामानि)
    Answer:
    1. शिशुत्वम् (प्रातिपदिकम् “शिशुत्व” neuter)
    2. शैशवम् (प्रातिपदिकम् “शैशव” neuter)

    Easy questions:
    1. Derive the form गर्भे (सप्तमी-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “गर्भ”।
    Answer: गर्भ + ङि । by 4-1-2 स्वौजसमौट्छष्टा…।
    गर्भ + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    गर्भे । by 6-1-87 आद्गुणः – in place of a preceding अ letter and a following अच् letter (here इ), there is a single substitute of a गुण: letter (here ए)।

    2. Which सूत्रम् was used to get बाल्ये + अपि = बाल्येऽपि? Which one for अपि + अपौष्कल्यात् = अप्यपौष्कल्यात्?
    Answer: बाल्येऽपि । by 6-1-109 एङः पदान्तादति ।
    अप्यपौष्कल्यात् । by 6-1-77 इको यणचि ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics