Home » Example for the day » स्मरति 3As-लँट्

स्मरति 3As-लँट्

Today we will look at the form स्मरति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् ।

राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।
नित्यं स्मरति ते राम: ससुग्रीवः सलक्ष्मणः ।। ५-३४-३६ ।।

Gita Press translation “The celebrated monkey named Sugrīva, the ruler of the foremost of monkeys, has also made inquiries of you about your welfare, O godlike lady! Śrī Rāma along with Sugrīva and Lakṣmaṇa always remembers you.”

स्मरति is derived from the धातुः √स्मृ (स्मृ चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०८२)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the स्मृ-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the स्मृ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So स्मृ-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) स्मृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) स्मृ + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) स्मर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(6) स्मर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) स्मरति ।

Questions:

1. Where is the form स्मरति used in Chapter 8 of the गीता?

2. By which सूत्रम् does “स्मृ” get the धातु-सञ्ज्ञा (which is required in order to bring in the लँट्-प्रत्यय: in step 1)?

3. Among the 18 तिङ्-प्रत्यया: how many have पकार: as an इत्?

4. From where does the अनुवृत्ति: of “धातो:” come into the सूत्रम् 3-1-68 कर्तरि शप्‌?

5. From where to where does पाणिनि: run the “लस्य” अधिकार: in the अष्टाध्यायी?

6. Among the rules used in this example, which one belongs to the “अङ्गस्य” अधिकार:?

7. How would you say this in Sanskrit?
“I don’t remember your name.”

8. Please list the eight synonyms of the word “वानर:” (प्रातिपदिकम् “वानर” masculine, meaning “monkey”) as given in the अमरकोश:।
कपिप्लवंगप्लवगशाखामृगवलीमुखाः ।
मर्कटो वानरः कीशो वनौका: ।।२-५-३।।
(इति नव “वानरस्य” नामानि)

Easy questions:

1. Can you spot a नकारान्त-प्रातिपदिकम् in the verse?

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?


1 Comment

  1. Questions:
    1. Where is the form स्मरति used in Chapter 8 of the गीता?
    अनन्यचेताः सततं यो मां स्मरति नित्यशः |
    तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः || 8-14||

    2. By which सूत्रम् does “स्मृ” get the धातु-सञ्ज्ञा (which is required in order to bring in the लँट्-प्रत्यय: in step 1)?
    Answer: “स्मृ” gets the धातु-सञ्ज्ञा by 1-3-1 भूवादयो धातवः ।
    वृत्ति: – क्रियावाचिनो भ्‍वादयो धातुसञ्ज्ञा: स्‍युः । The terms “भू” etc. denoting action get the धातु-सञ्ज्ञा। (They are called “verbal roots.”)
    Since “स्मृ” is listed in the धातु-पाठ: (in the भ्वादि-गण:), it gets the धातु-सञ्ज्ञा।

    3. Among the 18 तिङ्-प्रत्यया: how many have पकार: as an इत्?
    Answer: Three (तिप्, सिप्, मिप्) have पकार: as an इत् by 1-3-3 हलन्त्यम्।

    4. From where does the अनुवृत्ति: of “धातो:” come into the सूत्रम् 3-1-68 कर्तरि शप्?
    Answer: The अनुवृत्ति: of “धातो:” comes into the सूत्रम् 3-1-68 कर्तरि शप् from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।

    5. From where to where does पाणिनि: run the “लस्य” अधिकार: in the अष्टाध्यायी?
    Answer: पाणिनि: runs the “लस्य” अधिकार: in the अष्टाध्यायी from 3-4-77 लस्य to the end chapter 3, that is up to 3-4-117 छन्दस्युभयथा ।

    6. Among the rules used in this example, which one belongs to the “अङ्गस्य” अधिकार:?
    “अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7 (7-4-97 ई च गणः)।
    Answer: The सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः used in this example belongs to the “अङ्गस्य” अधिकार:।

    7. How would you say this in Sanskrit?
    “I don’t remember your name.”
    Answer: अहम् तव/ते/भवतः/भवत्याः नाम न स्मरामि। = अहं तव/ते/भवतो/भवत्या नाम न स्मरामि।

    Note: अहम् can also be left out of this sentence. There will be no ambiguity because the subject of स्मरामि (उत्तम-पुरुष-एकवचनम्) can only be अहम्।

    8. Please list the eight synonyms of the word “वानर:” (प्रातिपदिकम् “वानर” masculine, meaning “monkey”) as given in the अमरकोश:।
    कपिप्लवंगप्लवगशाखामृगवलीमुखाः ।
    मर्कटो वानरः कीशो वनौका: ।।२-५-३।।
    (इति नव “वानरस्य” नामानि)
    Answer:
    1. कपिः (प्रातिपदिकम् “कपि”)
    2. प्लवङ्गः (प्रातिपदिकम् “प्लवङ्ग”)
    3. प्लवगः (प्रातिपदिकम् “प्लवग”)
    4. शाखामृगः (प्रातिपदिकम् “शाखामृग”)
    5. वलीमुखः (प्रातिपदिकम् “वलीमुख”)
    6. मर्कटः (प्रातिपदिकम् “मर्कट”)
    7. कीशः (प्रातिपदिकम् “कीश”)
    8. वनौका: (प्रातिपदिकम् “वनौकस्”)
    All are masculine.

    Easy questions:
    1. Can you spot a नकारान्त-प्रातिपदिकम् in the verse?
    Answer: In the form राजा (प्रातिपदिकम् “राजन्”, प्रथमा-एकवचनम्)
    राजन् + सुँ (4-1-2 स्वौजसमौट्छस्टा…। सुँ-प्रत्यय: gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।)
    राजान् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः, 6-4-8 सर्वनामस्थाने चासम्बुद्धौ)
    राजान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् )
    राजा (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?
    Answer: In the formation “सः” (प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-एकवचनम्)
    तद् + सुँ ।
    त अ + सुँ । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य , only the ending दकार: gets replaced.
    त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अ (पररूपम्) as एकादेशः ।
    त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः , the तकारः of the pronoun (सर्वनाम-शब्द:) तद् gets सकारः as the replacement, since the affix सुँ follows and the तकारः does not occur at the end of the pronoun.
    सः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics