Home » 2011 » April » 23

Daily Archives: April 23, 2011

भवति 3As-लँट्

Today we will look at the form भवति 3As (3rd person, Active voice, singular), लँट् from श्रीमद्वाल्मीकि-रामायणम् ।

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ।। २-७२-३३ ।।

Gita Press translation “To a worthy man knowing what is right, an elder brother is a virtual father. I shall, clasp his feet (as a mark of respect) since he is my support now.”

भवति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। See question 4.

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भू + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

Questions:

1. List the 18 तिङ्-प्रत्यया: and identify the इत् letter (if any) in each of them.

2. Which प्रत्यया: are contained in the तङ्-प्रत्याहार:?

3. Can you spot another तिङ्-प्रत्यय: (besides the तिप्-प्रत्यय: in भवति) used in the verse?

4. Why doesn’t the लकार: in the लँट्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते?

5. Which of the following is true regarding the सुँप्-प्रत्यया:?
a) They get the सार्वधातुक-सञ्ज्ञा।
b) They get the आर्धधातुक-सञ्ज्ञा।
c) They get both the सार्वधातुक-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा।
d) They get neither the सार्वधातुक-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा।

6. Can you spot an “अनँङ्”-आदेश: in the verse?

7. How would you say this in Sanskrit?
“Attachment becomes the cause of sorrow.” Use the feminine प्रातिपदिकम् “आसक्ति” for “attachment.”

8. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

Easy questions:

1. Derive the form “तस्य” (पुंलिङ्गे षष्ठी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।

2. What is alternate form for “मम”?

Recent Posts

Topics