Home » 2011 » April » 22

Daily Archives: April 22, 2011

मीढुषे mDs

Today we will look at the form मीढुषे-mDs from श्रीमद्भागवतम् Sb3-14-35.

नमो रुद्राय महते देवायोग्राय मीढुषे ।
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ।। ३-१४-३५ ।।

Gita Press translation “Obeisance to the great god Śiva, who is irresistible in power and who drives away the agony of His devotees and who bestows the desired blessings (on those who approach Him with a prayer), who is all-blissful (to His disinterested worshippers), who, though perfectly non-violent by nature, yet wields the rod (for the wicked), and who is anger personified (at the time of universal destruction).”

The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।)

‘मीढ्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम् 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मीढ्वस्’

(1) मीढ्वस् + ङे ।

(2) मीढ् व् अस् + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। अङ्गम् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) मीढ् उ अस् + ए । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the वसुँ-प्रत्यय: and has the भ-सञ्ज्ञा takes सम्प्रसारणम्।

(4) मीढुस् + ए । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) मीढुषे । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.) In the present case, the स् belong to the क्वसुँ-प्रत्यय:।

Questions:

1. Can you spot a सम्प्रसारणम् in the following verse of the गीता?
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || 5-18||

2. Can you recall a सूत्रम् that we have studied in which there is a सम्प्रसारणम्?

3. The सूत्रम् 6-4-131 वसोः सम्प्रसारणम् belongs to:
a) The “भस्य” अधिकार: but not the “अङ्गस्य” अधिकार:।
b) The “अङ्गस्य” अधिकार: but not the “भस्य” अधिकार:।
c) Both the “भस्य” अधिकार: and the “अङ्गस्य” अधिकार:।
d) Neither the “भस्य” अधिकार: nor the “अङ्गस्य” अधिकार:।

4. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the तत्त्वबोधिनी-टीका says – ‘अमि पूर्वः’ इत्यतः पूर्व इति वर्तते, ‘इको यणचि’ इत्यतोऽचीति च, ‘एकः पूर्वपरयो:’ इति चाधिक्रियते। Please explain.

5. Which term from the स्वरादि-गण: (ref. 1-1-37 स्वरादिनिपातमव्ययम्) has been used in this verse?

6. Which term from the प्रादि-गण: (ref. 1-4-58 प्रादयः) has been used in this verse?

7. How would you say this in Sanskrit?
“Salutations to (Lord) Śiva, by whom this universe is pervaded.” Use the adjective प्रातिपदिकम् “व्याप्त” for “pervaded.” Use यत्/तत् construction.

8. The अमरकोश: gives forty-seven (!) synonyms for शम्भु: (प्रातिपदिकम् “शम्भु” masculine, meaning “Lord Śiva.”) Which of these have been used in the present verse?
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।
ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ।।१-१-३०।।
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।।१-१-३१।।
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।।१-१-३२।।
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।।१-१-३३।।
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।।१-१-३४।।
(इति अष्टचत्वारिंशत् “शम्भो:” नामानि)

Easy questions:

1. By which सूत्रम् does पाणिनि: define सम्प्रसारणम्?

2. Which सूत्रम् was used to get देवाय + उग्राय = देवायोग्राय?

3. Where has the सूत्रम् 7-3-102 सुपि च been used?

Recent Posts

Topics