Home » 2011 » April » 19

Daily Archives: April 19, 2011

सर्वथा ind.

Today we will look at the form सर्वथा-ind. from श्रीमद्भगवद्गीता Bg6-31.

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। ६-३१ ।।

Translation – “The Yogī who is established in union with Me, and worships Me as residing in all beings (as their very Self), abides in Me; even though performing his duties in every way.”

सर्वथा is formed by adding the थाल्-प्रत्ययः to the प्रातिपदिकम् “सर्व”। (using the सूत्रम् 5-3-23 प्रकारवचने थाल्)।

‘सर्वथा’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सर्वथा’
‘सर्वथा’ gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

(1) सर्वथा + सुँ (default) ।

(2) सर्वथा । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. In which chapter of the गीता is the थाल्-प्रत्ययः used in the first verse?

2. In which section of तद्धिता: does the सूत्रम् 5-3-23 प्रकारवचने थाल् occur?
a) तसिलादयः प्राक् पाशपः ।
b) शस्प्रभृतयः प्राक् समासान्तेभ्यः ।
c) कृत्वोऽर्थाः ।
d) None of the above.

3. Which of the following is an अपवाद: for the थाल्-प्रत्यय:?
a) थमुँ-प्रत्यय: – 5-3-24 इदमस्थमुः ।
b) दा-प्रत्यय: – 5-3-15 सर्वैकान्यकिंयत्तदः काले दा ।
c) त्रल्-प्रत्यय: – 5-3-10 सप्तम्यास्त्रल् ।
d) तसिँल्-प्रत्यय: – 5-3-7 पञ्चम्यास्तसिल् ।

4. Which of the following is NOT in the meaning of “प्रकारवचने”?
a) कथम्
b) क्व
c) इत्थम्
d) तथा

5. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

6. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

7. How would you say this in Sanskrit?
“Nothing exists forever.” Use a verb from the verse for “exists”, use “शाश्वतम्” as an adverb for “forever.” Use the प्रातिपदिकम् “किम्” with the अव्ययम् “चित्/चन”।

8. Please list the thirteen synonyms for “सर्वम्” (प्रातिपदिकम् “सर्व” pronoun, meaning “all”) as given in the अमरकोश:।
अथ समं सर्वम् ।।३-१-६४।।
विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ।।३-१-६५।।
(इति चतुर्द्श “समग्रस्य” नामानि)

Easy questions:

1. Can you spot a यण्-आदेश: in the verse?

2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used?

Recent Posts

Topics