Home » 2011 » February » 24

Daily Archives: February 24, 2011

मीढ्वांसम् mAs

Today we will look at the form मीढ्वांसम् from श्रीमद्भागवतम् SB 4-7-7

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।
भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ।। ४-७-७ ।।

Note – शुनासीराः = देवा:।

“Thereafter the gods as well as the sages invited Lord Siva (who showers the desired blessings on His devotees, to grace the sacrifice) and, taking with them the bountiful Lord and Brahma (the creator) went once more to the site of the sacrifice.”

The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।) Thus it is an उगित्।

‘मीढ्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मीढ्वस्’

(1) मीढ्वस् + अम् ।

(2) मीढ्व नुँम् स् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment since it is followed by अम्-प्रत्ययः (a सर्वनामस्थानम् affix).

(3) मीढ्वन्स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा।

(4) मीढ्वान्स् + अम् । By 6-4-10 सान्तमहतः संयोगस्य, since the अम्-प्रत्ययः (a सर्वनामस्थानम् affix) follows, the letter preceding the नकारः of a base that ends in a सकारान्त-संयोग: is elongated.

(5) मीढ्वांसम् । By 8-3-24 नश्चापदान्तस्य झलि, the अपदान्त-नकारः gets अनुस्वार-आदेशः since a झल् letter follows.

Questions:

1. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। Who is (are) the common doer(s)? Which is the later action of the common doer(s)?

2. What will be the पुंलिङ्गे द्वितीया-बहुवचनम् of the प्रातिपदिकम् “मीढ्वस्”?

3. By which सूत्रम् does the अम्-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (which is required to apply 7-1-70 and 6-4-10)?

4. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

5. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used?

6. How would you say this in Sanskrit?
“Today all the questions (are) simple.” Use the adjective प्रातिपदिकम् “सरल” for “simple.”

7. Please list the twenty-five synonyms for the word “देव:” (प्रातिपदिकम् “देव” masculine, meaning “God”) as given in the अमरकोश:।
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ।।१-१-७।।
आदितेया दिविषदो लेखा अदितिनन्दनाः ।
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ।।१-१-८।।
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ।।१-१-९।।
(इति षड्विंशति: “देवानाम्” नामानि)

8. In the commentary on the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि the काशिका says “झलि इति किम्? रम्यते।” Please explain what this means.

Easy questions:

1. Please do पदच्छेद: of सहर्षिभिः and mention the relevant rules.

2. Derive the form देवयजनम् (द्वितीया-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “देवयजन” (declined like ज्ञान/वन-शब्द:)।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics