Home » Example for the day » षट्सु mLp

षट्सु mLp

Today we will look at the form षट्सु from श्रीमद्भागवतम् SB 10-2-4

हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ।। १०-२-४ ।।
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्षशोकविवर्धनः ।। १०-२-५ ।।

Gita Press translation “When six boys of Devakī had been killed by Kaṁsa (the son of Ugrasena), a ray of Lord Viṣṇu, whom the devotees speak of as Lord Ananta, entered the womb of Devakī as her seventh child, that went to enhance her delight and grief at the same time.”

‘षष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘षष्’ । “षष्” is a नित्यं बहुवचनान्त: शब्द:।

(1) षष् + सुप् ।

(2) षष् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “षष्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने

(3) षड् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) षट्सु । By 8-4-55 खरि च, the डकारः (झल् letter) is replaced by टकारः (चर् letter) since सकारः (खर् letter) follows.

Questions :

1. Is there an alternate (final) form possible in this example?

2. Where has the आट्-आगम: been used in this verse?

3. Can you spot a नकारान्त-प्रातिपदिकम् in the verse?

4. Which प्रातिपदिकम् used here has the सर्वनाम-सञ्ज्ञा?

5. True or false?
“षष्” is the only षकारान्त-शब्द: that has the षट्-सञ्ज्ञा।

6. Where has the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् been used?

7. How would you say this in Sanskrit?
“How would you say this in Sanskrit?” – Paraphrase this to “How is this to be said in the Sanskrit language?” Use the adjective प्रातिपदिकम् “वक्तव्य” for “to be said” and the feminine प्रातिपदिकम् “संस्कृत-भाषा” for the “Sanskrit language.”

8. Please state the one synonym for the word “गर्भ:” (प्रातिपदिकम् “गर्भ” masculine, meaning “womb”) as given in the अमरकोश:।
गर्भो भ्रूण इमौ समौ ।।२-६-३९।।
(इति द्वे “गर्भस्य” नामनी)

Easy questions:

1. Derive the form “बालेषु” (सप्तमी-बहुवचनम्) from the प्रातिपदिकम् “बाल” – declined like राम-शब्द:।

2. Can you spot where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?


1 Comment

  1. Questions :

    1. Is there an alternate (final) form possible in this example?
    Answer: An alternate form is षट्त्सु।
    षष् + सुप् ।
    षष् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “षष्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    षड् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.
    षड् + धुँट् सु । By 8-3-29 डः सि धुँट् a सकारः following a डकारः gets the धुँट् augment optionally.
    षड् + ध्सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    षड् + त्सु । By 8-4-55 खरि च, the धकारः (झल् letter) is replaced by तकारः (चर् letter) since सकारः (खर् letter) follows.
    षट् + त्सु । By 8-4-55 खरि च, the डकारः (झल् letter) is replaced by टकारः (चर् letter) since तकारः (खर् letter) follows.
    षट्त्सु।

    2. Where has the आट्-आगम: been used in this verse?
    Answer: In देवक्या:, प्रातिपदिकम् “देवकी”, षष्ठी-एकवचनम् । By 7-3-112 आण्नद्याः the आट्-आगम: is added at the beginning of all ङित् प्रत्ययाः when they follow an अङ्गम् that has the नदी-सञ्ज्ञा। Here “देवकी” has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी and देवक्या: is in षष्ठी-एकवचनम् – therefore ङस्-प्रत्ययः follows, which is a ङित्-प्रत्यय:।
    देवकी + ङस् । 4-1-2 स्वौजसमौट्…।
    देवकी + अस् । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
    देवकी + आट् अस् । 7-3-112 आण्नद्याः, 1-1-46 आद्यन्तौ टकितौ।
    देवकी + आ अस् । 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    देवकी + आस् । 6-1-90 आटश्च।
    देवक्यास् । 6-1-77 इको यणचि।
    देवक्याः । 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Can you spot a नकारान्त-प्रातिपदिकम् in the verse?
    Answer: धाम, प्रातिपदिकम् “धामन्” नपुंसकलिंगे प्रथमा-विभक्तिः एकवचनम् ।

    4. Which प्रातिपदिकम् used here has the सर्वनाम-सञ्ज्ञा?
    Answer: यम्, प्रातिपदिकम् “यद्”, पुंलिङ्गे द्वितीया-एकवचनम् ।

    5. True or false?
    “षष्” is the only षकारान्त-शब्द: that has the षट्-सञ्ज्ञा।
    Answer: True. Among the terms that get the षट्-सञ्ज्ञा, only “षष्” is a षकारान्त-शब्दः। Other than षष् the remaining five terms that have षट्-सञ्ज्ञा end in a नकारः।
    The six terms are पञ्चन्, षष्, सप्तन्, अष्टन् , नवन् and दशन् – ref 1-1-24 ष्णान्ता षट्। The षट्-सञ्ज्ञा is also defined by 1-1-25 डति च – all these terms will be ending in “अति” – none of them can end in a षकार:।

    6. Where has the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् been used?
    Answer: In औग्रसेनिना, प्रातिपदिकम् “औग्रसेनि”, पुंलिङ्गे तृतीया-एकवचनम्।
    औग्रसेनि + टा । 4-1-2 स्वौजसमौट्छस्टा…। औग्रसेनि had घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    औग्रसेनिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. आङ् is an ancient name for the (instrumental singular) affix टा)।

    7. How would you say this in Sanskrit?
    “How would you say this in Sanskrit?” – Paraphrase this to “How is this to be said in the Sanskrit language?” Use the adjective प्रातिपदिकम् “वक्तव्य” for “to be said” and the feminine प्रातिपदिकम् “संस्कृत-भाषा” for the “Sanskrit language.”
    Answer: इदम् संस्कृत-भाषायाम् कथम् वक्तव्यम् = इदं संस्कृत-भाषायां कथं वक्तव्यम्।

    8. Please state the one synonym for the word “गर्भ:” (प्रातिपदिकम् “गर्भ” masculine, meaning “womb”) as given in the अमरकोश:।
    गर्भो भ्रूण इमौ समौ ।।२-६-३९।।
    (इति द्वे “गर्भस्य” नामनी)
    Answer: भ्रूण: (प्रातिपदिकम् “भ्रूण” masculine)

    Easy questions:

    1. Derive the form “बालेषु” (सप्तमी-बहुवचनम्) from the प्रातिपदिकम् “बाल” – declined like राम-शब्द:।
    Answer: बाल + सुप् । 4-1-2 स्वौजसमौट्छस्टा…..।
    बाल + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    बाले+ सु । by 7-3-103 बहुवचने झल्येत् the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter.
    बालेषु । by 8-3-59 आदेशप्रत्यययोः the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: or part of a प्रत्यय:।

    2. Can you spot where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?
    Answer: In the सन्धि-कार्यम् between देवक्याः and हर्षशोकविवर्धनः।
    देवक्यास् + हर्षशोकविवर्धनः
    देवक्यारुँ + हर्षशोकविवर्धनः (8-2-66 ससजुषो रु:)
    देवक्यार् + हर्षशोकविवर्धनः (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    देवक्याय् + हर्षशोकविवर्धनः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    देवक्या हर्षशोकविवर्धनः (8-3-22 हलि सर्वेषाम्)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics