Home » 2011 » February » 20

Daily Archives: February 20, 2011

विदुषः mGs

Today we will look at the form विदुषः from श्रीमद्भागवतम् SB 10-24-6

ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ।। १०-२४-६ ।।

Gita Press translation “People perform actions either deliberately (after weighing their consequences) or without deliberation. But success does not attend the actions of a thoughtless man as it crowns those of a thoughtful person.”

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is षष्ठी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।)

(1) विद्वस् + ङस् । अङ्गम् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(2) विद्वस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।

(3) विदु अस् + अस् । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the वसुँ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। By 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, the last यण् takes सम्प्रसारणम्।

(4) विदुस् + अस् । By 6-1-108 सम्प्रसारणाच्च, there is a single replacement of the prior letter (the सम्प्रसारणम्)।

(5) विदुष् + अस् । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष्।

(6) विदुषः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?

2. By which सूत्रम् does पाणिनि: define सम्प्रसारणम्?

3. Besides the षष्ठी-एकवचनम् which other विभक्ति:/वचनम् will give the form विदुषः?

4. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-108 सम्प्रसारणाच्च?

5. How would you say this in Sanskrit?
“Even after knowing the truth, why did your friend tell a lie?” Use the adjective प्रातिपदिकम् “उक्तवत्” (feminine “उक्तवती”) for the past tense of “tell”, use a word from the verse for “after knowing”, use “कस्मात्” for “why” and the neuter प्रातिपदिकम् “अनृत” for “lie.”

6. Just like in this verse, in which verse of the गीता has the प्रातिपदिकम् “विद्वस्” as well as “अविद्वस्” been used?

7. Can you spot a शि-आदेश: in this verse?

8. Please state the one synonym for the word “कर्म” (प्रातिपदिकम् “कर्मन्” neuter, meaning “action/work”) as given in the अमरकोश:।
कर्म क्रिया ॥३-२-१॥
(इति द्वे “क्रियाया:” नामनी)

Easy questions:

1. Please do पदच्छेद: of जनोऽयम् and mention the relevant rules.

2. Can you spot two places where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics