Home » 2011 » February » 17

Daily Archives: February 17, 2011

श्रेयोभिः mIp

Today we will look at the form श्रेयोभिः from श्रीमद्भागवतम् SB 10-47-24

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ।। १०-४७-२४ ।।

Gita Press translation “Devotion to Śrī Kṛṣṇa indeed is sought to be attained through charitable gifts, fasting, austerities, pouring oblations into the sacred fire, muttering prayers, study of the Vedas, self-control and various other virtuous practices.”

The प्रातिपदिकम् ‘श्रेयस्’ is a ईयसुँन्-प्रत्ययान्त-शब्दः । ‘श्रेयस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is तृतीया-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्रेयस्’

(1) श्रेयस् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) श्रेयर् + भिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) श्रेय उ + भिर् । By 6-1-114 हशि च , the letter रुँ which is preceded by a short अ letter and is followed by a हश् letter, is substituted by the letter उ.

(4) श्रेयोभिर् । गुणादेशः by 6-1-87 आद्गुणः

(5) श्रेयोभिः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “श्रेयस्” used in Chapter 18 of the गीता?

2. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

3. Which सर्वनाम-शब्द: has been used in this verse?

4. How would you say this in Sanskrit?
“Knowledge is attained by the grace of the Guru.” Use the verb from the verse and use the पुंलिङ्ग-प्रातिपदिकम् “अनुग्रह” for “grace.”

5. Please list the five synonyms of the word “संयम:” (प्रातिपदिकम् “संयम” masculine, meaning “control”) as given in the अमरकोश:।
वियामो वियमो यामो यमः संयामसंयमौ।
(इति षट् “संयमनस्य” नामानि)

6. In step 2 we applied the सूत्रम् 8-2-66 ससजुषो रुः from the त्रिपादी section. After that in step 3 we applied the सूत्रम् 6-1-114 हशि च from the सपादसप्ताध्यायी section. How could we do that in spite of 8-2-1 पूर्वत्रासिद्धम् ?

7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?

8. By which सूत्रम् does पाणिनि: define the अवसान-सञ्ज्ञा?

Easy questions:

1. Please do पदच्छेद: of विविधैश्चान्यैः and mention the relevant rules.

2. Derive the form “कृष्णे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “कृष्ण”।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics