Home » 2011 » February » 03

Daily Archives: February 3, 2011

यावान् mNs

Today we will look at the form यावान् from श्रीमद्भागवतम् SB 6-1-45

येन यावान् यथा धर्मोऽधर्मो वेह समीहितः ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ।। ६-१-४५ ।।

Gita Press translation “He alone by whom a virtuous or sinful act was performed in this world reaps in the other world the fruit of it in the same manner and to the same extent it was actually done. “

‘यावत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘यावत्’

(1) यावत् + सुँ । “यावत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) यावात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) यावा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) यावान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) यावान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् यावान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) यावान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “यावान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “यावान्”used in the गीता (Chapter 2)?

2. “यावान्” is an adjective. Which noun(s) is it qualifying in this verse? (The noun(s) will also be declined पुंलिङ्गे प्रथमा-एकवचनम्)। Which noun is it qualifying in the गीता Chapter 2?

3. Where is the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः used?

4. “तावत्” is also a वतुँप्-प्रत्ययान्त-शब्दः (just like “यावत्”)। In which लिङ्गम्/विभक्ति:/वचनम् is it used in this verse?

5. How would you say this in Sanskrit?
“How many mangoes does your brother eat in one day?” Use a verb from the verse and use the नपुंसकलिङ्ग-प्रातिपदिकम् “आम्र-फल” for “mango.”

6. The अमरकोश: gives two words used in the sense of भवान्तरे (in the next world, in the life to come.) One of them is the अव्ययम् “अमुत्र” used in this verse. Which is the other one?
प्रेत्यामुत्र भवान्तरे ॥३-४-८॥

7. Where is this word (answer to #6) used in the गीता (Chapter 17)?

8. Which other सूत्रम् (which we have studied) besides 1-4-14 सुप्तिङन्तं पदम् defines the पद-सञ्ज्ञा?

Easy questions:

1. Which सूत्रम् was used to give वा + इह = वेह?

2. Why didn’t 6-1-88 वृद्धिरेचि apply between स एव?

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics