Home » 2011 » January

Monthly Archives: January 2011

जुह्वतः mAp

Today we will look at the form जुह्वतः from श्रीमद्भागवतम् SB 4-19-29

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्घस्तान्जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ।। ४-१९-२९ ।।

Gita Press translation “Having addressed Pṛthu (the master of the sacrifice), in these words, O Vidura, his priests were indignantly proceeding to pour oblations into the sacred fire (with the avowed object of invoking Indra), with the sacrificial ladle in their hand, when Brahmā himself appeared (before them) and prevented them (from proceeding further).”

जुह्वत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the हु-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the जुहु of जुह्वत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘जुह्वत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जुह्वत्’

(1) जुह्वत् + शस् ।

(2) जुह्वत् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।

(3) जुह्वतः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Why didn’t we have to consider 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः (and its निषेध: 7-1-78 नाभ्यस्ताच्छतुः) in this example?

2. Where has the सूत्रम् 7-2-113 हलि लोपः been used?

3. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

4. Which सूत्रम् has been used to do the घकारादेश: (in place of the हकार:) in स्रुग्घस्तान्?

5. Which other words (besides जुह्वतः) in the verse are ending in the शस्-प्रत्यय:? (They have समानाधिकरणम् with जुह्वतः)

6. Where has the टा-प्रत्यय: been used?

7. The अमरकोश: gives six synonyms for the word कोप: (प्रातिपदिकम् “कोप” masculine, meaning “anger”). One of them is रुट् (प्रातिपदिकम् “रुष्” feminine) used in this verse. Please list the other five.
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।।१-७-२६।।
(इति सप्त “कोपस्य” नामानि)

8. How would you say this in Sanskrit?
“This (is) the eighth question.” Use the adjective प्रातिपदिकम् “अष्टम” for “eighth.”

Easy questions:

1. Which सूत्रम् was used to get इति + आमन्त्र्य = इत्यामन्त्र्य?

2. Which one is necessary for क्रतुपति + अम् = क्रतुपतिम् (द्वितीया-एकवचनम्)?

3. Please do पदच्छेद: of विदुरास्यर्त्विज: and mention the relevant rules.

भवन्तौ mNd

Today we will look at the form भवन्तौ from श्रीमद्भागवतम् SB 10-41-46

भवन्तौ किल विश्वस्य जगतः कारणं परम् ।
अवतीर्णाविहांशेन क्षेमाय च भवाय च ।। १०-४१-४६ ।।

Gita Press translation “The ultimate Cause of the whole universe, You two, I understand, have appeared on this earth by Your own will for the protection as well as for the growth of the world.”

‘भवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-द्विवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भवत्’

(1) भवत् + औ । “भवत्” is a डवतुँ-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in डवतुँ is an इत्)।

(2) भव नुँम् त् + औ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) भवन्तौ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) भवंतौ । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(5) भवन्तौ । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. What would have been the final form in this example if we had started with the प्रातिपदिकम् “भवत्” which is derived from the धातु: “भू” and ends in the शतृँ-प्रत्यय:?

2. Which are the इत् letters in the डवतुँ-प्रत्यय:?

3. To which धातु: do we add the डवतुँ-प्रत्यय: to get the प्रातिपदिकम् “भवत्” used in this example?

4. Why didn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in this example in spite of the fact that here “भवत्” is a सर्वनाम-शब्द: that is listed after “त्यद्” in the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि)?

5. Where is the सर्वनाम-शब्द: “भवत्” used in the गीता in chapter ten?

6. How would you say this in Sanskrit?
“When did you (sir) go to the temple?” Use the adjective प्रातिपदिकम् “गतवत्” to express the past tense of “go” and use the अव्ययम् “कदा” for “when.”

7. Please list the four synonyms of the word “जगत्” (प्रातिपदिकम् “जगत्” neuter, meaning “universe”) as given in the अमरकोश:।
अथो जगती लोको विष्टपं भुवनं जगत् ।।२-१-६।।
(इति पञ्च “लोकस्य” नामानि)

8. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?

Easy questions:

1. Please do पदच्छेद: of अवतीर्णाविहांशेन and mention the relevant rules.

2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the form “विश्वस्य”?

अवाप्तवान् mNs

Today we will look at the form अवाप्तवान् from श्रीमद्वाल्मीकि-रामायणम् ।

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || १-१-७९ ||

Gita Press translation “Having disentangled his matted hair at Nandigrāma along with his (three) brothers and got back Sītā, the sinless Rāma regained his kingdom (too).”

‘अवाप्तवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अवाप्तवत्’

(1) अवाप्तवत् + सुँ । “अवाप्तवत्” is a क्तवतुँ-प्रत्ययान्त-शब्दः (obtained using using 1-1-26 क्तक्तवतू निष्ठा and 3-2-102 निष्ठा) । Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in क्तवतुँ is an इत्)।

(2) अवाप्तवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) अवाप्तवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. See questions 6 and 7.

(4) अवाप्तवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) अवाप्तवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् अवाप्तवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) अवाप्तवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “अवाप्तवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. In the first verse of which chapter of the गीता do we find a क्तवतुँ-प्रत्ययान्त-शब्दः declined पुंलिङ्गे प्रथमा-एकवचनम्? (Just as we have in this example.)

2. A क्तवतुँ-प्रत्ययान्त-शब्दः is an adjective – it gets its विभक्ति:/वचनम्/लिङ्गम् from another word which is a noun. Which noun is अवाप्तवान् qualifying?

3. How would you say this in Sanskrit?
“Yesterday, I saw my friend after a long time.” Use the adjective प्रातिपदिकम् “दृष्टवत्” (दृष्टवती in feminine) for “saw” and the अव्ययम् “ह्यस्” for “yesterday” and चिरात् for “after a long time.”

4. A क्तवतुँ-प्रत्ययान्त-शब्दः can function like a verb (even though technically it is an adjective.) In this example अवाप्तवान् is the उत्तरवर्तिनी क्रिया (later action) of a common doer. Who is the common doer and what is/are his prior action(s)?

5. Please state the one synonym of the word “जटा” (प्रातिपदिकम् “जटा” feminine, meaning “matted hair of an ascetic”) as given in the अमरकोश:।
व्रतिनस्तु सटा जटा ।।२-६-९७।।
(इति द्वे “व्रतिन: शिखायां” नाम्नी)

6. What is the purpose of having the मकार: as an इत् in the नुँम्-आगम:?

7. By which two rules does पाणिनि: define the सर्वनामस्थान-सञ्ज्ञा? Which one of these two applies in the present example?

8. We have studied one अपवाद-सूत्रम् (exception) to 7-1-23 स्वमोर्नपुंसकात्‌। Which one is it and where has it been used in this verse?

Easy questions:

1. Please do पदच्छेद: of सहितोऽनघः and mention the relevant rules.

2. By which सूत्रम् do we get सीता + अम् = सीताम् (द्वितीया-एकवचनम्)। (The answer is not 6-1-101 अकः सवर्णे दीर्घः।)

पृच्छताम् mGp

Today we will look at the form पृच्छताम् from श्रीमद्भागवतम् SB 11-07-30

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ।। ११-०७-३० ।।

Gita Press translation “(Pray,) tell us, who are making this enquiry, O Brāhmaṇa, the cause of the joy abiding in your mind, even though you are living singly and are devoid of enjoyment (of the pleasures of sense).”

‘पृच्छत्’ is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: “प्रच्छ्”।

‘पृच्छत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे षष्ठी-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पृच्छत्’

(1) पृच्छत् + आम् ।

(2) पृच्छताम् ।

Questions:

1. In this example, the अङ्गम् “पृच्छत्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

2. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?

3. Please list the eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness”) as given in the अमरकोश:। We have already seen these in a prior example. (Search this web site for “आनन्द”)

4. Why didn’t the ending नकार: of (हे) ब्रह्मन् take लोप: as per 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. The word “आत्मनि” used in the verse is the सप्तमी-एकवचनम् of the प्रातिपदिकम् “आत्मन्”। आत्मन् + ङि = आत्मनि। Here आत्मन् has the भ-सञ्ज्ञा by 1-4-18 यचि भम्। Then why didn’t the अकार: in आत्मन् take लोप: as per 6-4-134 अल्लोपोऽनः?

6. Use a verb from the verse to construct the following sentence in Sanskrit: “Tell us the cause of your anxiety.” Use the masculine प्रातिपदिकम् “उद्वेग” for “anxiety.”

7. The form “नः” can be the द्वितीया/चतुर्थी/षष्ठी-बहुवचनम् of the प्रातिपदिकम् “अस्मद्”। Which one (among the three choices) is it in this verse?

8. Can you spot a place where a सूत्रम् from the first quarter of the seventh chapter of the अष्टाध्यायी has been used?

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in this verse?

2. How about 6-1-77 इको यणचि?

जल्पन् mNs

Today we will look at the form जल्पन् from श्रीमद्वाल्मीकि-रामायणम् ।

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ।। १-१-८८ ।।

Gita Press translation “Narrating past history (the circumstances that had led to his exile in the forest) and boarding the celebrated Puṣpaka once more, he then flew to Nandigrāma (then a part of Ayodhyā), accompanied by Sugrīva (and others).”

‘जल्पत्’ is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: “जल्प्”।

‘जल्पत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जल्पत्’

(1) जल्पत् + सुँ । “जल्पत्” is a उगित् (since the ऋकार: in शतृँ is an इत्)।

(2) जल्प नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) जल्पन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) जल्पन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(5) जल्पन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “जल्पन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Can you recall one निषेध-सूत्रम् that we have seen for 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

2. Would the final form in this example have been the same if the प्रातिपदिकम् “जल्पत्” were used in the neuter gender?

3. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 8-2-23 संयोगान्तस्य लोपः?

4. Why didn’t the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि apply in the सन्धि-कार्यम् between पुनर् + आख्यायिकाम्?

5. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?

6. Where has the सूत्रम् 7-1-24 अतोऽम् been used in this verse?

7. Please state the one synonym for the word “ग्राम:” (प्रातिपदिकम् “ग्राम” masculine, meaning “village”) as given in the अमरकोश:।
समौ संवसथग्रामौ ।।२-२-१९।।
(इति द्वे “ग्रामस्य” नाम्नी)

8. How would you say this in Sanskrit?
“My mother was born in this village.” Use the adjective प्रातिपदिकम् “जात” for “was born.”

Easy questions:

1. Where has the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः been used in this verse?

2. Which सर्वनाम-शब्द: has been used in this verse?

महान्तम् mAs

Today we will look at the form महान्तम् from श्रीमद्वाल्मीकि-रामायणम् ।

पश्चिमायामपि दिशि महान्तमचलोपमम् |
दिशागजं सौमनसं ददृशुस्ते महाबलाः || १-४०-२० ||

Gita Press translation “In the western quarter too those very mighty princes beheld the great elephant guarding that quarter, Saumanasa (by name), that resembled a mountain (in size).”

‘महत्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘महत्’

(1) महत् + अम् । By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।

(2) मह नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “महत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “महत्”।

(3) महन्त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(4) महान्त् + अम् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word महत् is elongated.

(5) महान्तम्

Questions:

1. The declension of the प्रातिपदिकम् “महत्” in the masculine is –
a) Similar to the declension of no other word in the language
b) Similar to the declension of words ending in the शतृँ-प्रत्यय: like पचत्, गच्छत् etc.
c) Similar to the declension of words ending in the मतुँप्-प्रत्यय: like धीमत्, श्रीमत् etc.
d) Similar only to the declension of the word “बृहत्”

2. Can you spot a प्रातिपदिकम् ending in the क्विन्-प्रत्यय: used in this example? (This प्रातिपदिकम् appears in one सूत्रम् that we have studied.)

3. Where has the सूत्रम् 7-3-113 याडापः been used in this verse?

4. By which सूत्रम् does the अम्-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (required to apply 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः)?

5. Which Chapter of the गीता uses the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः in the first verse?

6. Please list the fourteen synonyms of the word “गज:” (प्रातिपदिकम् “गज” masculine, meaning “elephant”) as stated in the अमरकोश:।
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।
मतङ्गजो गजो नागः कुञ्जरो वारणः करी ।।२-८-३४।।
इभः स्तम्बेरम: पद्मी ।।२-८-३५।।
(इति पञ्चदश “हस्तिन:” नामानि)

7. How would you say this in Sanskrit?
“Whose vehicle (is) this?”

8. Which सर्वनाम-शब्द: has been used in this verse?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-34 विसर्जनीयस्य सः has been used in this verse?

2. How about 6-1-102 प्रथमयोः पूर्वसवर्णः?

ददत् mNs

Today we will look at the form ददत् from श्रीमद्भागवतम् SB 3-31-31

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।
योऽनुयाति ददत् क्लेशमविद्याकर्मबन्धनः ।। ३-३१-३१।।

Gita Press translation “For the sake of this body – which is a source of constant trouble to him and ever follows him, bound by ties of ignorance and destiny – he performs actions (of various kinds), tied to which he goes through repeated births and deaths.”

ददत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the दा-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the दद् of ददत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘ददत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘ददत्’

(1) ददत् + सुँ ।

(2) ददत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) ददत् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(4) Here the शतृ-प्रत्यय: follows an अङ्गम् (दद्) which has the अभ्यस्त-सञ्ज्ञा। Hence 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः and the शतृ-प्रत्यय: does not take the नुँम् augment.

(5) ददद् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् is replaced by a जश् letter.

(6) ददद् / ददत् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. There are two sections in the अष्टाध्यायी which have rules prescribing duplication (द्वित्वम्). Where are these two sections located?

2. Which of the two sections, mentioned in question 1, is the subject of the अभ्यस्त-सञ्ज्ञा (defined by 6-1-5 उभे अभ्यस्तम्)?

3. In the absence of 7-1-78 नाभ्यस्ताच्छतुः, what would have been the final (undesired) form in this example?

4. In the term “शतु:” used in 7-1-78 नाभ्यस्ताच्छतुः, what is the प्रातिपदिकम् and what विभक्ति: has been used?

5. What kind of सूत्रम् is 7-1-78 नाभ्यस्ताच्छतुः?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) अतिदेश-सूत्रम् – A rule which extends the application of another rule

6. Can you find a line in the गीता (Chapter 5) where every word in the line has a शतृ-प्रत्यय:?

7. Please list the two synonyms of the word “क्लेश:” (प्रातिपदिकम् “क्लेश” masculine, meaning “pain/distress”) as given in the अमरकोश:।
आदीनवाऽऽस्रवौ क्लेशे ॥३-२-२९॥
(इति त्रीणि “क्लेशस्य” नामानि)

8. What would you say this in Sanskrit?
“This child follows his mother everywhere.” Use a verb from the example and use the masculine प्रातिपदिकम् “शिशु” for “child” and the अव्ययम् “सर्वत्र” for “everywhere.”

Easy questions:

1. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used in this verse?

2. Consider the form क्लेशम्। This is दितीया-एकवचनम् of the प्रातिपदिकम् “क्लेश”. Which सूत्रम् was used to get क्लेश + अम् = क्लेशम्?

हनुमान् mNs

Today we will look at the form हनुमान् from श्रीमद्वाल्मीकि-रामायणम् ।

ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली |
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || १-१-७२ ||

Gita Press translation “Then according to the counsel of Sampāti, the vulture king (who could see Sītā in Lankā from that distance), the mighty Hanumān leaped across the brackish sea, eight hundred miles broad, (that parted the mainland of India from Lankā.)”

‘हनुमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हनुमत्’

(1) हनुमत् + सुँ । “हनुमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)।

(2) हनुमात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) हनुमा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) हनुमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) हनुमान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् हनुमान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) हनुमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “हनुमान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Why didn’t 7-1-70 (which is a later rule in the अष्टाध्यायी) apply before 6-4-14 at step 2?

2. Can you spot a place where the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः has been used in Chapter 16 of the गीता?

3. Why doesn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य apply after step 6?

4. Where has the सूत्रम् 6-4-13 सौ च been used in this verse?

5. What are the choices of विभक्ति:/वचनम् for the word सम्पाते:? Can you locate a word which has समानाधिकरणम् with सम्पाते:? (That will help in deciding the विभक्ति:/वचनम् of the word सम्पाते:।)

6. Please state the one synonym for the word “गृध्र:” (प्रातिपदिकम् “गृध्र” masculine, meaning “vulture”) as listed in the अमरकोश:।
दाक्षाय्यगृध्रौ समौ ।।२-५-२१।।
(इति द्वे “गृध्रस्य” नाम्नी)

7. How would you say this in Sanskrit?
“Sita was seen in Lanka by Hanuman.” Use the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

8. Where has the ङसिँ-प्रत्यय: been used in this verse?

Easy questions:

1. Can you spot a place where the सूत्रम् 6-1-114 हशि च has been used?

2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the word गृध्रस्य?

तिर्यक्षु mLp

Today we will look at the form तिर्यक्षु from श्रीमद्भागवतम् SB 10-14-20

सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादस्स्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ।। १०-१४-२० ।।

Gita Press translation – “In order to curb the foolish pride of the wicked, O Lord, as well as for showering Your grace on the righteous, O Maker of the universe, You appear among the gods, the Ṛṣis and even so among human beings, as well as among the beasts and birds and even among aquatic creatures, although You are birth-less (as a matter of fact), O Master!”

In order to derive the form तिर्यक्षु, we have to start with the धातु “अन्च्” preceded by “तिरस्” । “तिरस् + अन्च्” means one who moves horizontally.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “तिरस् अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “तिरस् अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “तिरस् अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is सप्तमी-बहुवचनम्

(1) तिरस् अच् + सुप् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने

(2) तिरस् अच् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) तिरि अच्+ सु । तिरस् gets तिरि as its replacement by 6-3-94 तिरसस्तिर्यलोपे, when it is followed by the verb अन्चुँ (that has not taken अकार-लोप:) that ends in a affix that is a वकार:। (Here it ends in क्विन्-प्रत्ययः which, after removing the इत् letters, is a वकारः।)

(4) तिर्यच् + सु । यणादेशः by 6-1-77 इको यणचि

(5) तिर्यक् + सु । By 8-2-30 चोः कुः, the पदान्त-चकारः gets the क-वर्गः consonant as a replacement.

(6) तिर्यग् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(7) तिर्यग् + षु । By 8-3-59 आदेशप्रत्यययोः , the letter स् is replaced by the cerebral ष्।

(8) तिर्यक्षु । By 8-4-55 खरि च, the गकारः (झल् letter) is replaced by ककारः (चर् letter) since षकारः (खर् letter) follows.

Questions:

1. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?

2. Where has the ङे-प्रत्यय: been used?

3. Can you spot a form of the युष्मद्-प्रातिपदिकम् in this verse?

4. Why did the सूत्रम् 6-4-138 अचः not apply in this example? Which condition was not satisfied?

5. Besides the प्रातिपदिकम् “नृ” can you find another ऋकारान्त-प्रातिपदिकम् in this verse?

6. Please state the one synonym for the word “याद:” (प्रातिपदिकम् “यादस्” neuter, meaning “aquatic creature”) as given in the अमरकोश:।
अथ यादांसि जलजन्तवः ।।१-१०-२०।।
(इति द्वे “जलचरमात्रस्य” नाम्नी)

7. Where is the प्रातिपदिकम् “यादस्” used in the गीता?

8. How would you ask the above question (#7) in Sanskrit? Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used” and the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Find three places where the सूत्रम् 6-1-77 इको यणचि has been used.

2. Please do पदच्छेद: of तेऽजनस्य and mention the relevant rules.

3. Which सूत्रम् was used to get तथा + एव = तथैव?

महान् mNs

Today we will look at the form महान् from श्रीमद्भागवतम् SB 1-19-30

स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।
व्यरोचतालं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः ।। १-१९-३० ।।

Gita Press translation “Surrounded by hosts of Brāhmaṇa sages, royal sages and celestial sages, the divine Śuka, who was greatest among the great, shone most resplendent even as the moon in the midst of other planets, constellations and stars.”

‘महत्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘महत् ‘

(1) महत् + सुँ । By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।

(2) मह नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “महत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “महत्”।

(3) महन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) महान्त् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word महत् is elongated.

(5) महान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् महान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) महान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “महान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where does the word “महान्” appear in the गीता?

2. Why didn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य after step 6?

3. In which of the 21 places, does the declension of “महत्” differ from that of “धीमत्” in the masculine?

4. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in this verse?

5. Please list the eight synonyms of the adjective प्रातिपदिकम् “महत्” (meaning “large/great”) as given in the अमरकोश:।
विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥३-१-६०॥
वड्रोरुविपुलम् ॥३-१-६१॥
(इति नव “विस्तीर्णस्य” नामानि)

6. How would you say this in Sanskrit?
“This (is) a great country.”

7. Which entire सूत्रम् comes as अनुवृत्ति: in to 6-4-10 सान्तमहतः संयोगस्य?

8. Can you recall a नियम-सूत्रम् (limiting rule) that we have studied for 8-2-23 संयोगान्तस्य लोपः?

Easy questions:

1. Which सूत्रम् is used to give ग्रह + ऋक्ष = ग्रहर्क्ष?

2. Which one for यथा + इन्दु: = यथेन्दु:?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics