Home » Example for the day » अक्ष्णा nIs

अक्ष्णा nIs

Today we will look at the form अक्ष्णा from श्रीमद्भागवतम् SB 1-9-35

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य |
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ।। १-९-३५।।

Gita Press translation “May I develop love for the friend of Pṛthā’s son (Arjuna), who at the request of His friend immediately drove and placed his chariot in the middle of the Pāṇḍava and the Kaurava hosts and, planting Himself there, cut short the life of the hostile warriors by His very looks.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + टा ।

(2) अक्ष् इ + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) अक्ष् अनँङ् + आ । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent. By 1-1-53 ङिच्च only the ending इकार: of the अङ्गम् is replaced.

(4) अक्ष् अन् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(5) अक्ष् न् + आ । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि affix which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(6) अक्ष्णा । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे .

Questions:

1. Why did we use 8-4-1 रषाभ्यां नो णः समानपदे instead of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि in step 6?

2. 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is an अपवाद: for which सूत्रम् ?

3. The अमरकोश: lists eight Sanskrit words for “eye”. अक्षि is one of them. Can you list the other seven along with their genders?
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी |
दृग्दृष्टी च ।।२-६-९३।।
(इति अष्ट नेत्रस्य नामानि)

4. With the help of words used in this verse, can you construct the following sentence in Sanskrit?
“May I develop love for grammar (use the प्रातिपदिकम् “व्याकरण”)”

5. Which word in the verse translates to “in the middle”? Where does this word come in the गीता?

6. Please do पदच्छेद: of “बलयो रथम्” along with mentioning the relevant rules.

7. Which are the two words in this verse where the प्रत्यय: “ल्यप्” has been used? (ref. 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ )

8. Which सूत्रम् is used to change the तकार: to लकार: in the सूत्रम् 6-4-134 अल्लोपोऽनः ? (अत् + लोप: = अल्लोप:)

9. We have studied one इकारान्त-प्रातिपदिकम् that takes the अनँङ्-आदेश: when सुँ-प्रत्यय: follows. Which one is that?

Easy question:

1. Which सूत्रम् is used in the last step of the following derivation to get अ + इ = ए ?
मध्य + ङि = मध्य + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मध्ये


2 Comments

  1. 4. With the help of words used in this verse, can you construct the following sentence in Sanskrit?
    “May I develop love for grammar”
    व्याकरणे रतिर्ममास्तु। or in prose order व्याकरणे मम रतिरस्तु ।

    5. Which word in the verse translates to “in the middle”? Where does this word come in the गीता?
    The word is मध्ये . It is used in the following verse in the गीता –
    सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत (verse 1-21)
    It is also used in 1-24, 2-10, 8-10 and 14-18.

    Easy question:
    1. Which सूत्रम् is used in the last step of the following derivation to get अ + इ = ए ?
    मध्य + ङि = मध्य + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मध्ये.
    6-1-87 आद्गुणः is used.

  2. Questions:
    1. Why did we use 8-4-1 रषाभ्यां नो णः समानपदे instead of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि in step 6?
    8-4-1 रषाभ्यां नो णः समानपदे comes before 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि ।
    The वृत्तिः of 8-4-1 is “एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात्”, that is when a नकारः (immediately) follows a रेफः or a षकारः in a single पदम्, it gets णकारः as a replacement.
    Only if there are letters intervening the रेफः/षकारः and the नकारः, then we bring in 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि. Here there are no intervening letters between रेफः/षकारः and the नकारः. So 8-4-1 (which is an earlier rule in the त्रिपादी) applies and 8-4-2 is not required.

    2. 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is an अपवाद: for which सूत्रम् ?

    7-1-73 इकोऽचि विभक्तौ

    3. The अमरकोश: lists eight Sanskrit words for “eye”. अक्षि is one of them. Can you list the other seven along with their genders?
    लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी |
    दृग्दृष्टी च ।।२-६-९३।।
    (इति अष्ट नेत्रस्य नामानि)

    The list of all eight is as follows:
    (1) लोचनम् (प्रातिपदिकम् ‘लोचन’ neuter); (2) नयनम् (प्रातिपदिकम् ‘नयन’ neuter); (3) नेत्रम् (प्रातिपदिकम् ‘नेत्र’ neuter); (4) ईक्षणम् (प्रातिपदिकम् ‘ईक्षण’ neuter ) (5) चक्षुः (प्रातिपदिकम् ‘चक्षुस्’ neuter) (6) अक्षि (प्रातिपदिकम् ‘अक्षि’ neuter) (7) दृक् (प्रातिपदिकम् ‘दृश्’ feminine); (8) दृष्टि: (प्रातिपदिकम् ‘दृष्टि’ feminine)
    Note: The last two were grouped together in the श्लोक: because they are feminine in contrast to the others that are neuter.

    4. With the help of words used in this verse, can you construct the following sentence in Sanskrit?
    “May I develop love for grammar (use the प्रातिपदिकम् “व्याकरण”)”
    व्याकरणे मम रति: अस्तु = व्याकरणे मम रतिरस्तु

    5. Which word in the verse translates to “in the middle”? Where does this word come in the गीता?
    मध्ये
    मध्ये comes in गीता at five places सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत (1-21); सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् (1-24); सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः (2-10); ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः (14-18); भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् (8-10)

    6. Please do पदच्छेद: of “बलयो रथम्” along with mentioning the relevant rules

    The पदच्छेदः is बलयोः , रथम्
    The सन्धि-कार्यम् is as follows…
    बलयोस् + रथम् = बलयोरुँ + रथम् (8-2-66 ससजुषो रुः )
    = बलयोर् + रथम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = बलयो रथम् (8-3-14 रो रि )
    At this point 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः comes for application. But the ओकार: preceding the रेफ: is already दीर्घ:। So there is no change, final form is बलयो रथम् ।

    7. Which are the two words in this verse where the प्रत्यय: “ल्यप्” has been used? (ref. 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप् )
    निशम्य and निवेश्य

    8. Which सूत्रम् is used to change the तकार: to लकार: in the सूत्रम् 6-4-134 अल्लोपोऽनः ? (अत् + लोप: = अल्लोप:)
    8-4-59 तोर्लि।

    9. We have studied one इकारान्त-प्रातिपदिकम् that takes the अनँङ्-आदेश: when सुँ-प्रत्यय: follows. Which one is that?
    इकारान्त-प्रातिपदिकम् is ‘सखि’ and the सूत्रम् is 7-1-93 अनँङ् सौ।

    Easy question:
    1. Which सूत्रम् is used in the last step of the following derivation to get अ + इ = ए ?
    मध्य + ङि = मध्य + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मध्ये
    6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics