Home » 2010 » November » 23

Daily Archives: November 23, 2010

स्रियाः fGs

Today we will look at the form स्त्रियाः from श्रीमद्भागवतम् SB 10-60-38

त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् |
तेषां विभो समुचितो भवतः समाजः पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ।। १०-६०-३८ ।।

Gita Press translation "Indeed You are the embodiment of every (recognized) object of human pursuit, a personification of absolute joy, seeking which the wise give up everything. Their contact with You is most deserved, but no so of the man and woman who are attached one to the other and therefore subject to pleasure and pain."

‘स्त्री’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is षष्ठी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘स्त्री’.

(1) स्त्री + ङस् । ‘स्त्री’ gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी .

(2) स्त्री + आट् + ङस् । By 7-3-112 आण्नद्याः , the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment.

(3) स्त्री + आ अस् । टकार-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः and ङकार-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) स्त्री + आस् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(5) स्त्र् इयँङ् + आस् । By 6-4-79 स्त्रियाः ,there is a substitution of इयँङ् in place of the term स्त्री when followed by a प्रत्यय: beginning with a vowel.

(6) स्त्रिय् + आस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(7) स्त्रियाः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. In the व्याकरण-शास्त्रम् (as composed by पाणिनि:) does “गङ्गा” or “यमुना” get the नदी-सञ्ज्ञा ?

2. Why did पाणिनि: have to compose 6-4-79 स्त्रियाः ? Why not just use 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ?

3. In step 5, the इयँङ्-आदेश: replaced only the ending letter (ईकार:) of the अङ्गम् “स्त्री” as per the परिभाषा-सूत्रम् 1-1-53 ङिच्च . This सूत्रम् 1-1-53 ङिच्च is an अपवाद: for which सूत्रम् which in turn is an अपवाद: for which सूत्रम् ?

4. The सूत्रम् 6-4-79 स्त्रियाः is used on itself. How is that?

5. Where is the प्रातिपदिकम् “स्त्री” used in the गीता ? In which of those places is the सूत्रम् 6-4-79 स्त्रियाः used?

6. Which word in the verse translates to “contact” ?

7. In the absence of the सूत्रम् 6-4-79 स्त्रियाः which rule would have applied to give which (undesired) form?

Easy questions:

1. By which सूत्रम् do we get सुखदुःखिनोस् + न = सुखदुःखिनोर्न ?

2. From where does the अनुवृत्ति: of “ङिति” come into 7-3-112 आण्नद्याः ?

Advanced question:

1. Why did पाणिनि: compose 6-4-79 स्त्रियाः as a separate rule (and not combine with 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ)? In answer, the काशिका says “पृथग्योगकरणम् उत्तरार्थम्।” And the न्यास: commentary gives further details “‘वाऽम्शसोः’ ६।४।८० इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्, धातुभ्रुवोर्मा भूदित्येवमर्थं पृथग्योगकरणम्॥” Please explain.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics