Home » 2010 » November » 21

Daily Archives: November 21, 2010

सर्वाणि nNp

Today we will look at the form सर्वाणि from श्रीमद्वाल्मीकि-रामायणम्

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।। १-६०-२८ ।।

Gita Press translation “Let perpetual heavenly bliss be the lot of this Triśaṅku in his physical body and also let all the lunar mansions created by me be abiding. ”

‘सर्व’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सर्व‘.

(1) सर्व + जस् । ‘सर्व’ gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि.

(2) सर्व + शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to जस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) सर्व + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) सर्व नुँम् + इ । When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment by 7-1-72 नपुंसकस्य झलचः. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the वकार:) in “सर्व” .

(5) सर्वन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(6) सर्वान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

(7) सर्वाणि । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Do पदच्छेद: of स्वर्गोऽस्तु – please mention the relevant rules.

2. Generally speaking, the (singular, dual and plural) forms in the द्वितीया-विभक्ति: are the same as those in the प्रथमा-विभक्ति:, for any नपुंसकलिङ्ग-प्रातिपदिकम्। Which rules in the अष्टाध्यायी can we use to support this statement?

3. Since “सर्व” has सर्वनाम-सञ्ज्ञा, why didn’t 7-1-17 जसः शी (वृत्ति: – अदन्तात्सर्वनाम्नो जसः शी स्यात्।) apply after step 1?

4. Which word in the verse translates to “perpetual”?

5. Where is the सूत्रम् 7-3-111 घेर्ङिति used in this verse?

6. How many terms are listed in the सर्वादि-गण:?

7. From where does the अनुवृत्ति: of “दीर्घ:” come in to 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

8. Why did the शि-आदेश: replace the entire स्थानी “जस्” in step 2? Is it because “शि” has the शकार: as an इत्? Or because “शि” is an अनेकाल्-आदेश: (an आदेश: which has more than one letter)? (Reference – 1-1-55 अनेकाल्शित्सर्वस्य)

Easy questions:

1. Where is the सूत्रम् 6-1-77 इको यणचि used in this verse?

2. From where does the अनुवृत्ति: of नपुंसकात् come in to 7-1-20 जश्शसोः शिः ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics