Home » 2010 » November » 18

Daily Archives: November 18, 2010

दध्नः nGs

Today we will look at the form दध्नः from श्रीमद्भागवतम् SB 10-46-46

उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः |
दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ।। १०-४६-४६।।

Gita Press translation “(Now) rose to heavens the music of the women of Vraja, who were celebrating at the pitch of their voice the exploits of Śrī Kṛṣṇa (the lotus-eyed Lord), blended with the (gurgling) noise produced by the churning of curds, both of which combined to drive away the evil forces operating in the (four) quarters.”

‘दधि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is षष्ठी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दधि’.

(1) दधि + ङस् ।

(2) दध् इ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) दध् अनँङ् + अस् । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent.

(3) दध् अन् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(4) दध् न् + अस् । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि affix which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(5) दध्नः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Why didn’t the अनँङ्-आदेश: replace the entire अङ्गम् “दधि” as per 1-1-55 अनेकाल्शित्सर्वस्य ?

2. Which सूत्रम् (that we have studied) has been violated in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself?

3. Can you think of another सूत्रम् (that we have studied) which has the same kind of violation as in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ?

4. The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is required in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself. How is that?

5. Which word in the verse translates to “music”?

6. Where is the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः used in this verse?

7. Why didn’t the सूत्रम् 7-3-111 घेर्ङिति (which is पर-कार्यम् compared to 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः) apply after step 2?

Easy/Repeat question:

1. Why didn’t the ending सकार: of ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and be subject to लोप: by 1-3-9 तस्य लोपः ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics