Home » 2010 » November » 17

Daily Archives: November 17, 2010

अक्षिणी nAd

Today we will look at the form अक्षिणी from श्रीमद्भागवतम् SB 3-26-64

अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदत्तिष्ठत्तदा विराट् ।। ३-२६-६४।।

Gita Press translation “The sun-god entered His eyes along with the sense of sight; but the Cosmic Being failed to get up even then. The Digdevatās entered His ears along with the auditory sense; but the Cosmic Being could not be stirred into activity even then.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + औट् ।

(2) अक्षि + शी । By 7-1-19 नपुंसकाच्च , the affixes औ and औट् take शी as their replacement when following a neuter अङ्गम्.

(3) अक्षि + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) अक्षि नुँम् + ई । By 7-1-73 इकोऽचि विभक्तौ , when a case affix that begins with a vowel follows, the इक् (इ, उ, ऋ, ऌ) ending neuter bases get the नुँम् augment.

(5) अक्षिन् + ई । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(6) अक्षिणी । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

2. The तृतीया-एकवचनम् of अक्षि-शब्द: becomes अक्ष्णा, but that of वारि-शब्द: becomes वारिणा . Which सूत्रम् causes the difference?

3. Which word in the verse translates to “ears”?

4. Since the अङ्गम् “अक्षि” ends in an अच् , why couldn’t we use 7-1-72 नपुंसकस्य झलचः to bring in the नुँम्-आगम: in step 4?

5. Where does the term “अक्षि” come in the गीता (as part of a compound)?

6. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-73 इकोऽचि विभक्तौ ?

7. On the सूत्रम् 7-1-73 इकोऽचि विभक्तौ the न्यास: commentary says “विभक्तौ” इति वचनात् “सर्वनामस्थाने” इति निवृत्तम्। What does this mean?

8. Which सूत्रम् was used to decide the placement of the नुँम्-आगम: in step 4?

Advanced question:

1. What is the ज्ञापक: (hint) given by पाणिनि: by using the term “अचि” in 7-1-73 इकोऽचि विभक्तौ ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics