Home » Example for the day » तासाम् fGp

तासाम् fGp

Today we will look at the form तासाम् from भगवद्गीता Bg14-4

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || 14-4||

Gita Press translation "Of all embodied beings that appear in all the species of various kinds, O Arjuna, Prakriti or Nature is the conceiving Mother, while I am the seed-giving Father."

(1) तद् + आम् । तद् gets सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि . The विवक्षा here is षष्ठी-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “तद्” .

(2) त अ + आम । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः.

(3) त + आम् । By 6-1-97 अतो गुणे the अकारः of त and the अकारादेशः is replaced by अ (पररूपम्) as एकादेशः.

(4) त आ + आम् । Since we are forming the रूपम् in the feminine, the टाप्-प्रत्ययः is ordained by 4-1-4 अजाद्यतष्टाप्‌ ।. Only आ remains after अनुबन्ध-लोपः.

(5) ता + आम् । त and आ give ता by 6-1-101 अकः सवर्णे दीर्घः .

(6) ता + सुँट् + आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ).

(7) ता + स् + आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(8) तासाम्

Questions:

1. Which two rules (in addition to 1-3-9 तस्य लोपः) were used to do the अनुबन्ध-लोप: for the टाप्-प्रत्यय: in step 4?

2. Please list the four अधिकार-सूत्राणि which exert their influence on the सूत्रम् 4-1-4 अजाद्यतष्टाप्‌ ।

3. Where is the सूत्रम् 6-1-78 एचोऽयवायावः used in this verse?

4. Where is the सूत्रम् 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च used?

5. When the प्रातिपदिकम् “तद्” is used, it’s a good habit to look for making a connection with the प्रातिपदिकम् “यद्” . The two words will have the same लिङ्गम्/वचनम् (because they refer to the same item) but their विभक्ति: may be different depending on the role in the sentence. Please spot the प्रातिपदिकम् “यद्” in this sentence. Which विभक्ति: does it have?

6. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , the term “आमि” is in सप्तमी which means (as per 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ) that the operation should be performed on the preceding element. On the other hand सर्वनाम्नः is in पञ्चमी which means (as per 1-1-67 तस्मादित्युत्तरस्य) that the operation should be performed on the following element. What helped us resolve this conflict and make the decision that the पञ्चमी has a greater force (compared to the सप्तमी) and hence the operation should be done on “आम्” ?

7. In the masculine, the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “तद्” is तेषाम् . Why did the सकार: (of the सुँट्-आगम:) change to a षकार: in this case, but not in the feminine form तासाम् ?

8. Which word in the verse translates to “O Arjuna”?


2 Comments

  1. Namaste Satish Mahodaya:

    1. Which two rules (in addition to 1-3-9 तस्य लोपः) were used to do the अनुबन्ध-लोप: for the टाप्-प्रत्यय: in step 4?

    1-3-7 चुटू makes the ट् at the beginning to be an इत्
    1-3-3 हलन्त्यम् makes the प् at the end to be an इत्
    ———————————————–
    2. Please list the four अधिकार-सूत्राणि which exert their influence on the सूत्रम् 4-1-4 अजाद्यतष्टाप्‌ ।

    १. 3-1-1 प्रत्ययः ।
    २. 3-1-2 परश्च ।
    ३. 4-1-1 ङ्याप्प्रातिपदिकात्‌ and
    ४. 4-1-3 स्त्रियाम् ।
    ———————————————–
    3. Where is the सूत्रम् 6-1-78 एचोऽयवायावः used in this verse?

    When the पदम् मूर्तयः is derived, the above सूत्रम् is used
    मूर्तयः -> ‘मूर्ति’ इकारान्त-स्त्रीलिङ्ग-शब्द: अत्र प्रथमा-बहुवचनम्

    By 4-1-2 मूर्ति + जस्
    By 7-3-109 जसि च , गुण substitution occurs मूर्ते + अस्
    By 6-1-78 एचोऽयवायावः मूर्तयस्
    By 8-2-66 and 8-3-15, मूर्तयः
    ———————————————–
    4. Where is the सूत्रम् 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च used?

    This सूत्रम् is used in deriving the “पिता” पदम् from “पितृ”
    पिता -> पितृ – ऋकारान्त-पुंलिङ्ग-शब्द: अत्र प्रथमा-एकवचनम्

    By 4-1-2 पितृ + सुँ
    By 1-3-2 and 1-3-9 पितृ + स्
    By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च , पित् अन् + स् = पितन् + स्
    By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ , पितान् + स्
    By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् , पितान्
    By 8-2-7 नलोपः प्रातिपदिकान्तस्य , it becomes पिता
    ———————————————–
    5. When the प्रातिपदिकम् “तद्” is used, it’s a good habit to look for making a connection with the प्रातिपदिकम् “यद्” . The two words will have the same लिङ्गम्/वचनम् (because they refer to the same item) but their विभक्ति: may be different depending on the role in the sentence. Please spot the प्रातिपदिकम् “यद्” in this sentence. Which विभक्ति: does it have?

    याः is the term used
    या: -> यद् – दकारान्त-सर्वनाम-शब्द: अत्र स्त्रीलिङ्गे प्रथमा-बहुवचनम्
    याः is qualifying मूर्तयः in this श्लोकः
    ———————————————–
    6. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , the term “आमि” is in सप्तमी which means (as per 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ) that the operation should be performed on the preceding element. On the other hand सर्वनाम्नः is in पञ्चमी which means (as per 1-1-67 तस्मादित्युत्तरस्य) that the operation should be performed on the following element. What helped us resolve this conflict and make the decision that the पञ्चमी has a greater force (compared to the सप्तमी) and hence the operation should be done on “आम्” ?

    By using the परिभाषा “उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्“, which states that when both are used, then पञ्चमी has a greater force (compared to the सप्तमी), we can resolve the conflict.

    ———————————————–
    7. In the masculine, the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “तद्” is तेषाम् . Why did the सकार: (of the सुँट्-आगम:) change to a षकार: in this case, but not in the feminine form तासाम् ?

    8-3-59 आदेशप्रत्यययोः makes सकार: to षकार: |
    The वृत्तिकार: says इण्कवर्गाभ्याम् उत्तरस्य आदेशः यः सकारः प्रत्ययस्य च यः सकारः तस्य मूर्धन्यादेशः भवति, संहितायाम् |
    So the condition is that इण् / कुँ should be preceding.
    इण् -> इ, उ, ऋ, लृ, ए, ओ, ऐ, औ, ह, य, व, र्, ल्
    In ता + स् + आम् -> the letter preceding is आ which is not in इण् . So we cannot apply 8-3-59 whereas
    In ते + स् + आम् -> the letter preceding is ए which is in इण्. So by applying 8-3-59 आदेशप्रत्यययोः , we get तेषाम्
    ———————————————–
    8. Which word in the verse translates to “O Arjuna”?
    कौन्तेय
    ———————————————–

    सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
    तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || 14-4||

    पदच्छेदः
    सर्वयोनेषु, कौन्तेय, मूर्तयः, सम्भवन्ति , याः, तासाम्, ब्रह्म, महत्, योनिः, अहम्, बीजप्रदः, पिता ।

    अन्वयक्रमः
    हे कौन्तेय , याः मूर्तयः सर्वयोनेषु सम्भवन्ति तासाम् महत् ब्रह्म योनिः, अहं बीजप्रदः पिता ।

    dhanyavaadaH
    lalitha.

  2. 1. Which two rules (in addition to 1-3-9 तस्य लोपः) were used to do the अनुबन्ध-लोप: for the टाप्-प्रत्यय: in step 4?

    1-3-7 चुटू and 1-3-3 हलन्त्यम्

    2. Please list the four अधिकार-सूत्राणि which exert their influence on the सूत्रम् 4-1-4 अजाद्यतष्टाप्‌ ।

    3-1-1 प्रत्ययः, 3-1-2 परश्च , 4-1-1 ङ्याप्प्रातिपदिकात् and 4-1-3 स्त्रियाम्

    3. Where is the सूत्रम् 6-1-78 एचोऽयवायावः used in this verse?

    In the derivation of मूर्तय: from ‘मूर्ति’. It has also been used in deriving the verbal form सम्भवन्ति .

    4. Where is the सूत्रम् 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च used?

    In the derivation of पिता from ‘पितृ’

    5. When the प्रातिपदिकम् “तद्” is used, it’s a good habit to look for making a connection with the प्रातिपदिकम् “यद्” . The two words will have the same लिङ्गम्/वचनम् (because they refer to the same item) but their विभक्ति: may be different depending on the role in the sentence. Please spot the प्रातिपदिकम् “यद्” in this sentence. Which विभक्ति: does it have?

    याः (स्त्रीलिङ्गे प्रथमा-विभक्ति-बहुवचनम्)

    6. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , the term “आमि” is in सप्तमी which means (as per 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ) that the operation should be performed on the preceding element. On the other hand सर्वनाम्नः is in पञ्चमी which means (as per 1-1-67 तस्मादित्युत्तरस्य) that the operation should be performed on the following element. What helped us resolve this conflict and make the decision that the पञ्चमी has a greater force (compared to the सप्तमी) and hence the operation should be done on “आम्” ?

    By the परिभाषा ” उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्”(when there is निर्देश: from पञ्चमी and सप्तमी, then पञ्चमी-निर्देशः is obeyed)

    7. In the masculine, the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “तद्” is तेषाम् . Why did the सकार: (of the सुँट्-आगम:) change to a षकार: in this case, but not in the feminine form तासाम् ?

    त + सुँट् + आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ).
    = त + स् + आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.
    = ते साम् (7-3-103 बहुवचने झल्येत्‌)
    = तेषाम् (By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) )

    In the feminine form तासाम् , the सूत्रम् 8-3-59 आदेशप्रत्यययोः will not apply because the आकार: (prior to the सकार:) is neither a part of the इण्-प्रत्याहार: nor a part of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) .

    8. Which word in the verse translates to “O Arjuna”?
    कौन्तेय (son of कुन्ती; तद्धितः)

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics