Home » 2010 » November » 10

Daily Archives: November 10, 2010

अगस्त्यभ्रातरम् mAs

Today we will look at the form अगस्त्यभ्रातरम् from श्रीमद्वाल्मीकि-रामायणम्
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। १-१-४१ ।।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा |१-१-४२, first half ।

Gita Press translation "Entering the great forest (of Dandaka) and having dispatched the ogre Viradha, the lotus-eyed Rama saw one after another the sages Sarabhanga and Sutiksna as well as Agatsya and his brother (Idhmavahana)."

अगस्त्यभ्रातृ (अगस्त्य + भ्रातृ) gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is द्वितीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “अगस्त्यभ्रातृ”.

(1) अगस्त्यभ्रातृ + अम् ।

(2) अगस्त्यभ्रात् अर् + अम् । by 7-3-110 ऋतो ङिसर्वनामस्थानयोः, ऋत् (short ऋ) ending अङ्गम् gets a गुणः replacement, when followed by the affix ङि or an affix with the designation सर्वनामस्थानम्. By 1-1-51 उरण् रपरः the ‘अ’ which is the गुण-आदेशः for ऋ, is followed by रेफः (र्)।

(3) अगस्त्यभ्रातरम्

Questions:

1. Why didn’t 6-1-107 अमि पूर्वः apply in step 2 instead of 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?

2. By which सूत्रम् did the अम्-प्रत्यय: get the designation of सर्वनामस्थानम् (which is required for 7-3-110 to apply) ?

3. The द्वितीया-एकवचनम् of the प्रातिपदिकम् “स्वसृ” (meaning “sister”) is स्वसारम् . Why do we get a दीर्घ: (आकार:) in that case but not in the case of भ्रातरम् ?

4. Consider the सन्धि-कार्यम् between रामस् + राजीवलोचन: = रामर् + राजीवलोचन: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ) . At this stage why doesn’t 8-3-14 रो रि apply instead of 6-1-114 हशि च ?

5. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation (as in प्रविश्य) then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ) . In the commentary on 3-4-21 the काशिका says द्विवचनमतन्त्रम् । and gives the example स्नात्वा पीत्वा भुक्त्वा व्रजति । Please explain what this means and how it applies to the present verse.

6. From which सूत्रम् does the अनुवृत्ति: of “गुण:” come into 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?

7. Which word in the verse translates to “having dispatched”?

8. In the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः which is the विभक्ति: (पञ्चमी अथवा षष्ठी ?) in the term ऋत: ? Which is the विभक्ति: (षष्ठी अथवा सप्तमी ?) in the term ङिसर्वनामस्थानयोः ?

9. Can you spot a place in the verse where सन्धि-कार्यम् has not been done? What could be the reason for this?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics