Home » 2010 » November » 02

Daily Archives: November 2, 2010

स्वस्याः (fGs)

Today we will look at the word “स्वस्या:” from the गीता verse 3-33.

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || गीता 3-33||

1. स्व     -> By 1-1-27 सर्वादीनि सर्वनामानि “स्व”  gets the सर्वनाम-संज्ञा .

2. स्व + टाप् -> By 4-1-4 अजाद्यतष्टाप्‌, the प्रत्यय: टाप् is added because we’re deriving a feminine form

3. स्व + आ -> अनुबन्ध-लोपः by 1-3-7 चुटू , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः.

4. स्वा      ->  By  6-1-101 अकः सवर्णे दीर्घः. The विवक्षा here is the षष्ठी-एकवचनम् of “स्वा”.

5. स्वा + ङस् -> प्रत्ययः mandated by 4-1-1 ङ्याप्प्रातिपदिकात्‌ , 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌.

6. स्वा + अस् -> अनुबन्ध-लोपः of ङकार: by 1-3-8 लशक्वतद्धितेand 1-3-9 तस्य लोपः.
1-3-4 न विभक्तौ तुस्माः prevents  the सकारः getting dropped by 1-3-3 हलन्त्यम्.

7. स्व + स्याट् अस् -> By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च the आकार: of the अङ्गम् gets the  ह्रस्व-आदेशः and “स्याट्” comes in front of अस् per the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ ।.

8. स्व + स्या अस् -> टकार-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः .

9. स्वस्यास् –> By  6-1-101 अकः सवर्णे दीर्घः.

10. स्वस्याः –> Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः .

Questions:

1. The स्व-शब्द: can have four meanings: 1. आत्मा (oneself) 2. आत्मीय: (belonging to oneself) 3. ज्ञाति: (relative) and 4. धनम् (wealth)
In which of these meanings is स्व-शब्द: considered to be a सर्वनाम-शब्द:?

2. Which of the above four meanings is used in this verse?

3. The न्यास: commentary on 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च says “याटोऽपवादः।” Please explain what this means.

4. In step 9 could we have used 6-1-90 आटश्च instead of 6-1-101 अकः सवर्णे दीर्घः ?

5. From where does the अनुवृत्ति: of ङिति come into 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च ?

6. Consider the सूत्रम् 4-1-4 अजाद्यतष्टाप् . The term “अज” ends in an अकार: (अत्) . The सूत्रम् already mentions “अत:” Then what is the need for पाणिनि: to mention the term “अज” separately? Wouldn’t अत: have covered it?

7. Under the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः the सिद्धान्त-कौमुदी says “अकोऽकि दीर्घ:” इति एव सुवचम् . Please translate this into English.

8. Where is the सूत्रम् 6-1-110 ङसिङसोश्च used in this verse?

9. Which सूत्रम् defines सवर्णम् ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics