Home » 2010 » November

Monthly Archives: November 2010

चतुर्णाम् mGp

Today we will look at the form चतुर्णाम् from श्रीमद्वाल्मीकि-रामायणम्

चतुर्णामात्मजानां हि प्रीतिः परमिका मम || १-२०-११|| – second half

ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि || १-२०-१२|| – first half

Gita Press translation “Of (all) the four sons my supreme affection is truly speaking fastened on the eldest, in whom piety is predominant. (Hence) you ought not to take away Rāma.”

‘चतुर्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पुंलिङ्गे षष्ठी-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘चतुर्‘.

(1) चतुर् + आम् ।

(2) चतुर् + नुँट् आम् । By 7-1-55 षट्चतुर्भ्यश्च, the आम् affix gets नुँट् as an augment.

(3) चतुर् + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(4) चतुर्णाम् । By 8-4-1 रषाभ्यां नो णः समानपदे , a नकारः that (immediately) follows a रेफः or a षकारः in a single पदम्, gets णकारः as a replacement.

Questions:

1. Which प्रातिपदिकम् among the ones that we’ve studied so far, has the षट्-सञ्ज्ञा ?

2. In the सूत्रम् 8-4-1 रषाभ्यां नो णः समानपदे what is the प्रातिपदिकम् in “न:” ? Which विभक्ति: has been used? How about in “णः” ?

3. Why didn’t पाणिनि: give the षट्-सञ्ज्ञा to “चतुर्” also? That way he wouldn’t have to mention it separately in the सूत्रम् 7-1-55 षट्चतुर्भ्यश्च।
The answer is given in the काशिका as follows – “रेफान्तायाः सङ्ख्यायाः षट्संज्ञा न विहिता, षड्भ्यो लुक् ७।१।२२ इति लुग् मा भूत्।” – Please explain.

4. The अमरकोश: gives 12 words that mean “आनन्द:” . One of them is प्रीति: (used in this verse.) Can you list five others?
मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ।।१-४-२४।।
स्यादानन्दथुरानन्दशर्मशातसुखानि च ।
(इति द्वादश “आनन्दस्य” नामानि)

5. Which word in the verse translates to “on the eldest”?

6. Using some words from this verse, can you construct the following sentence in Sanskrit?
“You ought to take the two cows.” Use the प्रातिपदिकम् “गो” for cow.

7. Which is the other (optional) final form (besides चतुर्णाम्) that is possible in this example?

8. Where has the सूत्रम् 6-4-3 नामि been used in this verse?

9. Which other सूत्रम् have we studied that prescribes the नुँट्-आगम: for the आम्-प्रत्यय:? Why couldn’t we use that in this example?

Easy questions:

1. By which परिभाषा-सूत्रम् did the नुँट्-आगम: attach to the beginning (and not in the end or in the middle) of the term “आम्” is step 2?

2. Why didn’t the सूत्रम् 7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ apply in this example?

कृष्णाङ्घ्रिपद्ममधुलिट् mNs

Today we will look at the form कृष्णाङ्घ्रिपद्ममधुलिट् from श्रीमद्भागवतम् SB 6-3-33

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्टमायागुणेषु रमते वृजिनावहेषु ।
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुमीहेत कर्म यत एव रजः पुनः स्यात् ।। ६-३-३३ ।।

Gita Press translation “He who enjoys like a bee the sweetness of Śrī Kṛṣṇa’s lotus-feet (by contemplating on them) delights no more in the enjoyments brought forth by Māyā (Prakṛti), once they have been given up by him as conducive to suffering. The other man (who does not enjoy the sweetness of those feet and) who is (consequently) buffeted by desires takes to action (alone in the shape of an expiatory process) in order to atone for his sin — action which leads only to sin again (inasmuch as it does not purify the mind and thus proves no better than the path of an elephant, which throws dust on its body as soon as it emerges from water after the bath.)”

‘कृष्णाङ्घ्रिपद्ममधुलिह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘कृष्णाङ्घ्रिपद्ममधुलिह्’.

(1) कृष्णाङ्घ्रिपद्ममधुलिह् + सुँ ।

(2) कृष्णाङ्घ्रिपद्ममधुलिह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(3) कृष्णाङ्घ्रिपद्ममधुलिह् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् .

(4) कृष्णाङ्घ्रिपद्ममधुलिढ् । कृष्णाङ्घ्रिपद्ममधुलिह् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-31 हो ढः , the हकारः gets ढकारः as replacement.

(5) कृष्णाङ्घ्रिपद्ममधुलिड् । By 8-2-39 झलां जशोऽन्ते , a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(6) कृष्णाङ्घ्रिपद्मममधुलिट् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Which सूत्रम् applied to change the ending डकार: of कृष्णाङ्घ्रिपद्ममधुलिड् to a णकार: in the श्लोक:?

2. Can you spot a हकारान्त-प्रातिपदिकम् used in the third chapter of the गीता?

3. In the सिद्धान्त-कौमुदी, why is the हकारान्त-प्रातिपदिकम् (as opposed to maybe a ककारान्त-प्रातिपदिकम् ) taken first in the हलन्त-पुंलिङ्ग-प्रकरणम् ?

4. Which word in the श्लोक: translates to “sin”? Where is this word used in the गीता?

5. The अमर-कोश: gives ten synonyms for the word “मधुलिट्” as follows:
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।
द्विरेफ-पुष्पलिड्-भृङ्ग-षट्पद-भ्रमरालयः ।।२-५-२९।।
(इति एकादश “भ्रमरस्य” नामानि)
Please list any five of these synonyms.

6. In step 4, why did the term कृष्णाङ्घ्रिपद्ममधुलिढ् get the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् even though the सुँ-प्रत्यय: has been elided by the prior steps? (In other words which सूत्रम् allows us to consider कृष्णाङ्घ्रिपद्ममधुलिढ् as a सुँबन्तम् even though सुँ-प्रत्यय: is no longer there?)

7. How would you say this in Sanskrit?
“Another beautiful verse of the भागवत-पुराणम्”
Use the प्रातिपदिकम् “सुन्दर” for beautiful.

8. Even though we have not yet studied the declension of any नकारान्त-प्रातिपदिकम् , we have covered all the rules required to derive the form “कर्म” (द्वितीया-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्” . Can you list the steps?

Easy questions:

1. List the letters of the जश्-प्रत्याहार: . This set corresponds to which column of the 5×5 matrix of the पञ्च वर्गा: ?

2. Which is the term used to refer to the last three quarters (8-2, 8-3 and 8-4) of the अष्टाध्यायी ?

चत्वारः mNp

Today we will look at the form चत्वारः from श्रीमद्वाल्मीकि-रामायणम्

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः |
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः || १-११-१०||

Gita Press translation “And (as a result of that sacrifice) there will be born to him (as many as) four sons possessed of immense prowess, and well-known among all created beings, who will bring honor to their line.”

‘चतुर्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘चतुर्‘.

(1) चतुर् + जस् ।

(2) चतुर् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः. 1-3-4 न विभक्तौ तुस्माः stops the इत्-सञ्ज्ञा (which would have come by 1-3-3 हलन्त्यम् ) for the ending सकार:

(3) चतु आम् र् + अस् । By 7-1-98 चतुरनडुहोरामुदात्तः चतुर् gets the आम् augment, since जस् follows which is a सर्वनामस्थानम् affix.

(4) चतु आ र् + अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(5) चत्वारस् । By 6-1-77 इको यणचि

(6) चत्वारः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Which other सर्वनामस्थान-प्रत्यया: can come after the प्रातिपदिकम् “चतुर्” ?

2. Where does the word “चत्वारः” come in the गीता?

3. Where has the सूत्रम् 7-3-103 बहुवचने झल्येत्‌ been used in this verse?

4. The अमरकोश: gives four synonyms for the word “पुत्र” . Can you list them along with their genders?
( आत्मजस्तनयः सूनुः सुतः पुत्रः – इति पञ्च पुत्रस्य नामानि)

5. Based on this example, please construct the following sentence in Sanskrit – “Three daughters will be born to the commander-in-chief.” Use the प्रातिपदिकम् “दुहितृ” for daughter and “सेनापति” for commander-in-chief. In general, the correct order of terms in prose is subject (कर्ता), object (कर्म) and then the verb (क्रियापदम्) . For example, राम: सीतां पश्यति । मारुतिर्लङ्कां दहति । etc. Please use this order when composing sentences.

6. Which word in the verse translates to “well-known”?

7. Please derive the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “चतुर्” in the feminine.

8. From where does the अनुवृत्ति: of “सर्वनामस्थाने” come into the सूत्रम् 7-1-98 चतुरनडुहोरामुदात्तः ?

9. By which सूत्रम् did the जस्-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (which was required to apply 7-1-98) in this example?

Easy questions:

1. Please give the प्रत्याहार: corresponding to each of the following (if possible):
a) All letters (vowels + consonants)
b) All consonants except the यकार:
c) All vowels except the अकार:
d) The two letters – रेफ: and लकार:
e) All consonants except semi-vowels and nasals
f) All consonants except the हकार:
g) Set of five letters containing the first letter of each वर्ग: (क-वर्ग:, च-वर्ग:, ट-वर्ग:, त-वर्ग:, प-वर्ग:)
h) Set of five letters containing the second letter of each वर्ग: (क-वर्ग:, च-वर्ग:, ट-वर्ग:, त-वर्ग:, प-वर्ग:)

2. Which letter is repeated twice in the माहेश्वर-सूत्राणि?

3. Which marker is repeated twice in the माहेश्वर-सूत्राणि?

परिज्ञानाय nDs

Today we will look at the form परिज्ञानाय from श्रीमद्भागवतम् SB 6-18-21

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह |
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ।। ०६-१८-२१ ।।

Gita Press translation “Even these seers, O (holy) Brāhmaṇa, are keen to know this truth along with me. Therefore, be pleased, O worshipful sage, to explain this to us.”

‘परिज्ञान’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘परिज्ञान’.

(1) परिज्ञान + ङे ।

(2) परिज्ञान + य । By 7-1-13 ङेर्यः , following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य.

(3) परिज्ञानाय । By 7-3-102 सुपि च , the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:.

Questions:

1. Please do पदच्छेद: of “भगवंस्तन्नो” and mention the relevant rules.

2. Which word in the verse translates to “seers”?

3. What is the प्रातिपदिकम् and which विभक्ति: is used in the term “ङे:” (in the सूत्रम् 7-1-13 ङेर्यः)?

4. We have studied another सूत्रम् which contained the term “ङे:” . Which one is that? What was the प्रातिपदिकम् there?

5. Where is the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् used in this verse?

6. Which entire सूत्रम् comes as अनुवृत्ति: into the सूत्रम् 7-3-102 सुपि च ?

7. Within the first ten verses of Chapter 4 in the गीता , there is one (famous) verse where the सूत्रम् 7-1-13 ङेर्यः is used. Which one is it?

8. Why didn’t the ending नकार: of the पदम् “ब्रह्मन्” drop by the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य ?

9. What would you say this in Sanskrit?
“Salutations (use नम:) to पाणिनि: (use चतुर्थी)”

Advanced question:

1. In the व्याख्यानम् on the सूत्रम् 7-1-13 ङेर्यः the काशिका says – “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति।” What does this mean?

Easy questions:

1. Please list the letters in the यञ्-प्रत्याहार:|

2. Consider the form “ऋषय:” – this is the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “ऋषि” . The steps are as follows:

a) ऋ्षि + जस् – 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
b) ऋ्षि + अस् – 1-3-4 न विभक्तौ तुस्माः , 1-3-7 चुटू , 1-3-9 तस्य लोप:
c) ऋषे + अस् – 7-3-109 जसि च
d) ऋषय् + अस् – ?
e) ऋषय: – 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः

Which rule was used in step d) to replace “ए” with “अय्” ?

अक्ष्णा nIs

Today we will look at the form अक्ष्णा from श्रीमद्भागवतम् SB 1-9-35

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य |
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ।। १-९-३५।।

Gita Press translation “May I develop love for the friend of Pṛthā’s son (Arjuna), who at the request of His friend immediately drove and placed his chariot in the middle of the Pāṇḍava and the Kaurava hosts and, planting Himself there, cut short the life of the hostile warriors by His very looks.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + टा ।

(2) अक्ष् इ + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) अक्ष् अनँङ् + आ । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent. By 1-1-53 ङिच्च only the ending इकार: of the अङ्गम् is replaced.

(4) अक्ष् अन् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(5) अक्ष् न् + आ । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि affix which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(6) अक्ष्णा । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे .

Questions:

1. Why did we use 8-4-1 रषाभ्यां नो णः समानपदे instead of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि in step 6?

2. 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is an अपवाद: for which सूत्रम् ?

3. The अमरकोश: lists eight Sanskrit words for “eye”. अक्षि is one of them. Can you list the other seven along with their genders?
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी |
दृग्दृष्टी च ।।२-६-९३।।
(इति अष्ट नेत्रस्य नामानि)

4. With the help of words used in this verse, can you construct the following sentence in Sanskrit?
“May I develop love for grammar (use the प्रातिपदिकम् “व्याकरण”)”

5. Which word in the verse translates to “in the middle”? Where does this word come in the गीता?

6. Please do पदच्छेद: of “बलयो रथम्” along with mentioning the relevant rules.

7. Which are the two words in this verse where the प्रत्यय: “ल्यप्” has been used? (ref. 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ )

8. Which सूत्रम् is used to change the तकार: to लकार: in the सूत्रम् 6-4-134 अल्लोपोऽनः ? (अत् + लोप: = अल्लोप:)

9. We have studied one इकारान्त-प्रातिपदिकम् that takes the अनँङ्-आदेश: when सुँ-प्रत्यय: follows. Which one is that?

Easy question:

1. Which सूत्रम् is used in the last step of the following derivation to get अ + इ = ए ?
मध्य + ङि = मध्य + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मध्ये

अस्थि nAs

Today we will look at the form अस्थि from श्रीमद्वाल्मीकि-रामायणम्

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ।। १-१-६५ ।।

Gita Press translation “Smiling (at this) and gazing on the skeleton, the mighty-armed Rāma, who possessed extraordinary strength, hurled it with his big toe to a distance of full eighty miles. ”

‘अस्थि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अस्थि‘.

(1) अस्थि + अम् । ‘अस्थि’ is a नपुंसकलिङ्ग-प्रातिपदिकम्

(2) अस्थि । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

Questions:

1. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ) . Also as per the व्याख्यानम् “द्विवचनमतन्त्रम्” there may be more than two actions involved. Please identify the word ending in the क्त्वा-प्रत्यय: and in the ल्यप्-प्रत्यय: in this verse. Who is the common doer and which is his later action?

2. Which word in the verse translates to “full”?

3. What is the विभक्ति: (षष्ठी-द्विवचनम् अथवा सप्तमी-द्विवचनम् ) used in “स्वमो:” in the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ ?

4. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

5. In the word पादाङ्गुष्ठेन why didn’t the नकार: change to a णकार: even though there is a षकार: prior to it in the same पदम् . Which intervening letter blocked the change?

6. One word is said to have समानाधिकरणम् with another word if both of them have the same (समानम्) locus (अधिकरणम्) – they refer to the same item. They will generally have the same gender/number/case. Generally they will be adjectives, except one which may be a noun. When the पदान्वय: (prose order) is done, they will be grouped together with the noun placed last. In this verse महाबाहु: has समानाधिकरणम् with which order word?

7. The सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ has an अपवाद: . Which one is it? This अपवाद: further has an अपवाद: . Which one is that?

8. Who has composed the वार्त्तिकानि (supplementary rules to the अष्टाध्यायी) ?
1. पाणिनि: 2. पतञ्जलि: 3. भट्टोजि-दीक्षित: 4. कात्यायन: 5. कैयट:

9. Please list the two synonyms for the word “अस्थि” as given in the अमर-कोश: [कीकसं कुल्यमस्थि च ।।२-६-६८।। – (त्रीणि “अस्थिमात्रस्य”)]

Easy questions:

1. By which सूत्रम् do we get च + अस्थि = चास्थि ?

2. By which सूत्रम् does the ending मकार: in सम्पूर्णम् become an अनुस्वार: ?

दारुण: n-Ab-s

Today we will look at the form दारुणः from श्रीमद्भागवतम् SB 11-10-8

विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् |
यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ।। ११-१०-८ ।।

Gita Press translation “As a burning fire, that shows things, is different from the piece of wood that is burnt and illumined, so is the self-manifest soul, the witness of all, distinct from the subtle and gross bodies.”

‘दारु’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पञ्चमी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दारु’.

(1) दारु + ङसिँ ।

(2) दारु + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(3) दारु नुँम् + अस् । By 7-1-73 इकोऽचि विभक्तौ , when a case affix that begins with a vowel follows, the इक् (इ, उ, ऋ, ऌ) ending neuter bases get the नुँम् augment.

(4) दारु न् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(5) दारुन: । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

(6) दारुण: । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Which word in the verse gives us the hint that दारुणः is पञ्चमी-एकवचनम् and not षष्ठी-एकवचनम् ?

2. Why didn’t the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः apply in the word अन्य: ?

3. Can you spot a ऋकारान्त-प्रातिपदिकम् in this verse?

4. In the ङसिँ-प्रत्यय: , the ending इकार: and the beginning ङकार: get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-8 लशक्वतद्धिते respectively. They are both dropped by 1-3-9 तस्य लोपः , after which only अस् remains. At this point do we use 1-3-4 न विभक्तौ तुस्माः to prevent the ending सकार: from getting the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?

5. Which other प्रातिपदिकम् (besides “दारु”) used in the verse has the घि-सञ्ज्ञा ?

6. In the absence of 7-1-73 इकोऽचि विभक्तौ which rule would have applied to give which (undesired) form?

7. Which word in the verse translates to “that shows things”?

8. In the व्यख्यानम् on the सूत्रम् 7-1-73 इकोऽचि विभक्तौ the काशिका says “इकः इति किम्? कुण्डे। पीठे।” What does this mean?

Easy questions:

1. Which सूत्रम् was used to get आत्मा + ईक्षिता = आत्मेक्षिता ?

2. Can you think of another सूत्रम् (besides 7-1-73 इकोऽचि विभक्तौ) which mentions the इक्-प्रत्याहार: ?

स्रियाः fGs

Today we will look at the form स्त्रियाः from श्रीमद्भागवतम् SB 10-60-38

त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् |
तेषां विभो समुचितो भवतः समाजः पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ।। १०-६०-३८ ।।

Gita Press translation "Indeed You are the embodiment of every (recognized) object of human pursuit, a personification of absolute joy, seeking which the wise give up everything. Their contact with You is most deserved, but no so of the man and woman who are attached one to the other and therefore subject to pleasure and pain."

‘स्त्री’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is षष्ठी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘स्त्री’.

(1) स्त्री + ङस् । ‘स्त्री’ gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी .

(2) स्त्री + आट् + ङस् । By 7-3-112 आण्नद्याः , the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment.

(3) स्त्री + आ अस् । टकार-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः and ङकार-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) स्त्री + आस् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(5) स्त्र् इयँङ् + आस् । By 6-4-79 स्त्रियाः ,there is a substitution of इयँङ् in place of the term स्त्री when followed by a प्रत्यय: beginning with a vowel.

(6) स्त्रिय् + आस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(7) स्त्रियाः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. In the व्याकरण-शास्त्रम् (as composed by पाणिनि:) does “गङ्गा” or “यमुना” get the नदी-सञ्ज्ञा ?

2. Why did पाणिनि: have to compose 6-4-79 स्त्रियाः ? Why not just use 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ?

3. In step 5, the इयँङ्-आदेश: replaced only the ending letter (ईकार:) of the अङ्गम् “स्त्री” as per the परिभाषा-सूत्रम् 1-1-53 ङिच्च . This सूत्रम् 1-1-53 ङिच्च is an अपवाद: for which सूत्रम् which in turn is an अपवाद: for which सूत्रम् ?

4. The सूत्रम् 6-4-79 स्त्रियाः is used on itself. How is that?

5. Where is the प्रातिपदिकम् “स्त्री” used in the गीता ? In which of those places is the सूत्रम् 6-4-79 स्त्रियाः used?

6. Which word in the verse translates to “contact” ?

7. In the absence of the सूत्रम् 6-4-79 स्त्रियाः which rule would have applied to give which (undesired) form?

Easy questions:

1. By which सूत्रम् do we get सुखदुःखिनोस् + न = सुखदुःखिनोर्न ?

2. From where does the अनुवृत्ति: of “ङिति” come into 7-3-112 आण्नद्याः ?

Advanced question:

1. Why did पाणिनि: compose 6-4-79 स्त्रियाः as a separate rule (and not combine with 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ)? In answer, the काशिका says “पृथग्योगकरणम् उत्तरार्थम्।” And the न्यास: commentary gives further details “‘वाऽम्शसोः’ ६।४।८० इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्, धातुभ्रुवोर्मा भूदित्येवमर्थं पृथग्योगकरणम्॥” Please explain.

मात्रे fDs

Today we will look at the form मात्रे from श्रीमद्भागवतम् SB 3-24-40

मात्रे आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।
वितरिष्ये यया चासौ भयं चातितरिष्यति ।। ३-२४-४० ।।

Gita Press translation “To My mother (Devahūti) as well I shall impart that spiritual Knowledge, which frees one from the bondage of all actions and by virtue of which she will get over the fear of transmigration (and attain supreme joy.) ”

‘मातृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मातृ‘.

(1) मातृ + ङे

(2) मातृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(3) मात्रे । यणादेशः by 6-1-77 इको यणचि

Questions:

1. In the 11th Chapter of the गीता , can you spot a ऋकारान्त-प्रातिपदिकम् that has been declined चतुर्थी-एकवचनम् (same as in this example)?

2. Which सन्धि-कार्यम् has not been done in this verse?

3. Where is the सूत्रम् 7-3-105 आङि चापः used in this verse?

4. Which two words in the verse are declined like नदी-शब्द:?

5. We have studied a rule that specifically mentions the ङे-प्रत्यय: . Which one is it? Why did it not apply in this example?

6. The सूत्रम् 6-1-77 इको यणचि is part of the संहितायाम्-अधिकार: which goes from 6-1-72 संहितायाम् to 6-1-158 अनुदात्तं पदमेकवर्जम्‌ . There is another संहितायाम्-अधिकार: which पाणिनि: runs in the अष्टाध्यायी . From where to where does that go?

7. Which word in the verse translates to “by virtue of which”?

Easy questions:

1. Which सूत्रम् is used in च + असौ = चासौ ?

2. Why didn’t the पदान्तमकार: at the end of “सर्वकर्मणाम्” become an अनुस्वार: by 8-3-23 मोऽनुस्वारः ?

सर्वाणि nNp

Today we will look at the form सर्वाणि from श्रीमद्वाल्मीकि-रामायणम्

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।। १-६०-२८ ।।

Gita Press translation “Let perpetual heavenly bliss be the lot of this Triśaṅku in his physical body and also let all the lunar mansions created by me be abiding. ”

‘सर्व’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सर्व‘.

(1) सर्व + जस् । ‘सर्व’ gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि.

(2) सर्व + शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to जस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) सर्व + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) सर्व नुँम् + इ । When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment by 7-1-72 नपुंसकस्य झलचः. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the वकार:) in “सर्व” .

(5) सर्वन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(6) सर्वान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

(7) सर्वाणि । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Do पदच्छेद: of स्वर्गोऽस्तु – please mention the relevant rules.

2. Generally speaking, the (singular, dual and plural) forms in the द्वितीया-विभक्ति: are the same as those in the प्रथमा-विभक्ति:, for any नपुंसकलिङ्ग-प्रातिपदिकम्। Which rules in the अष्टाध्यायी can we use to support this statement?

3. Since “सर्व” has सर्वनाम-सञ्ज्ञा, why didn’t 7-1-17 जसः शी (वृत्ति: – अदन्तात्सर्वनाम्नो जसः शी स्यात्।) apply after step 1?

4. Which word in the verse translates to “perpetual”?

5. Where is the सूत्रम् 7-3-111 घेर्ङिति used in this verse?

6. How many terms are listed in the सर्वादि-गण:?

7. From where does the अनुवृत्ति: of “दीर्घ:” come in to 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

8. Why did the शि-आदेश: replace the entire स्थानी “जस्” in step 2? Is it because “शि” has the शकार: as an इत्? Or because “शि” is an अनेकाल्-आदेश: (an आदेश: which has more than one letter)? (Reference – 1-1-55 अनेकाल्शित्सर्वस्य)

Easy questions:

1. Where is the सूत्रम् 6-1-77 इको यणचि used in this verse?

2. From where does the अनुवृत्ति: of नपुंसकात् come in to 7-1-20 जश्शसोः शिः ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics