Home » 2010 » October

Monthly Archives: October 2010

अन्यद् nNs

पाणिनये नम:।

Today we will look at the formation of the नपुंसकलिङ्गपदम् ‘अन्यत्’ from the भगवद्गीता।

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः || 2-42||

(1) अन्य + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since the विवक्षा is this example is प्रथमैकवचनम् the affix  ‘सुँ’ is used.

(2) अन्य + अद्ड् – By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः, ‘सुँ’ is substituted by ‘अद्ड्’।

(3) अन्य + अद् – The ending letter ‘ड्’ of ‘अद्ड्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्, and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्य् + अद् – The ending  letter ‘अ’ of the अङ्गम् ‘अन्य’, which is its टि-भागः, is dropped by 6-4-143 टेः, since the affix ‘अद्ड्’ has the letter ‘ड्’ as a इत्।

(5) अन्यद् – Now अन्यद् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। By 8-2-39 झलां जशोऽन्ते, the ending letter ‘द्’ of अन्यद् is substituted by a letter of the प्रत्याहार: ‘जश्’। In this case that letter is ‘द्’ itself.

(6) अन्यद्/अन्यत् – By 8-4-56 वाऽवसाने, the letter ‘द्’ is optionally substituted by the letter ‘त्’ (a letter of the  प्रत्याहार: ‘चर्’) yielding two possible final forms.

Questions:

1. If 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः were not there, then which rule would have applied to give which (undesired) form?

2. As we have seen previously, the अव्ययम् “इति” is used as an end-quote. In the verse we have इति in the second line. That ends a quotation. Where does the quotation begin?

3. Where is the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः used in this verse? Where is 6-1-101 अकः सवर्णे दीर्घः used?

4. In the सूत्रम् 6-4-143 टेः, what विभक्ति: has been used – is it पञ्चमी or षष्ठी?

5. Which entire सूत्रम् comes as अनुवृत्ति: into 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः?

6. With regard to the “अद्ड्” आदेश:, the commentator कैयटः makes the following observation “दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत:” Please explain what this means.

7. Is the following logic correct? “We do not need to have the डकार: as an इत् in order to get the final form अन्यत् in this example, because even without that we could have used 6-1-97 अतो गुणे in step 4 to get the same result.”

8. Why did the पदान्त-मकार: at the end of याम् not become an अनुस्वार: by 8-3-23 मोऽनुस्वारः ?

9. Is “अन्यत्” used anywhere else in the गीता? अन्यत्-पदम् गीतासु अन्यत्र प्रयुज्यते वा?

त्रीणि (nAp)

Today we will look at  “त्रीणि” in the रामायणम् 2-30-21

इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे | 
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता || रामायणम् – 2-30-21

The gender and number of the word “त्रीणि” (adjective) is dependent on the gender and number of the noun it qualifies. Since we know that the word is qualifying वर्षाणि, the विवक्षा here is to get the द्वितीया-बहुवचनरूपम् of the नपुंसकलिङ्ग-प्रादिपदिकम् “त्रि” .

1.  त्रि             gets the प्रातिपदिक-संज्ञा by   1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

2. त्रि + शस्       प्रत्यय: “शस्” is mandated By 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

3. त्रि + शि          शि-आदेश: By 7-1-20 जश्शसोः शिः  

4. त्रि + इ          अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

5. त्रि नुँम् + इ     नुँम् आगम: By 1-1-42 शि सर्वनामस्थानम्, 7-1-72 नपुंसकस्य झलचः and with the use of the परिभाषा-सूत्रम् 1-1-47 मिदचोऽन्त्यात्परः

6. त्रि न् + इ      अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

7. त्रीन् + इ         उपधा-दीर्घः  by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ

8. त्रीणि                 By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Which of the 21 प्रत्यया: mentioned in 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ are possible for the प्रातिपदिकम् “त्रि”?

2. Derive the षष्ठी-बहुवचनरूपम् of the प्रातिपदिकम् “त्रि” in all three genders.

3. The पदच्छेद: of पुनर्दशवर्षाणि (used in the second line of the verse) is पुन:, दशवर्षाणि . Compare this with another example नमो देवाय . Here also the पदच्छेद: will be नम:, देवाय . Please explain the difference between these two cases.

4. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?

5. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-72 नपुंसकस्य झलचः ?

6. In the गीता we have the form त्रीन् in verse 14-20. That is the पुंलिङ्ग-द्वितीया-बहुवचनम् of the प्रादिपदिकम् “त्रि” . Why did the ending नकार: not change to णकार: even though all the conditions of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि are satisfied?

7. There is also a तद्धित-प्रत्यय: शस् . How do we know that in the सूत्रम् 7-1-20 जश्शसोः शिः , पाणिनि: refers to the सुँप्-प्रत्यय: शस् and not the तद्धित-प्रत्यय: शस् . The तत्त्वबोधिनी commentary answers as follows “जसा साहचर्यादिह सुबेव शस् गृह्यते।” Please explain what this means.

8. The अनुवृत्ति: of the entire सूत्रम् 8-4-1 रषाभ्यां नो णः समानपदे comes into the सूत्रम् 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि Can you think of another सूत्रम् (that we have studied) where the अनुवृत्ति: of the entire prior सूत्रम् comes in?

वारि (nAs)

Today we will look at the formation of the word वारि from the following verse in the रामायणम् –

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् |
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ||  5.33.4

वारि (नपुंसकलिङ्गम्) gets the प्रातिपदिक-संज्ञा by   1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

विवक्षा here is to derive the प्रथमा-एकवचनम्

By the सूत्रम् 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

प्रत्यय: सुँ is mandated

1. वारि + सुँ

2. वारि         since सुँ takes the लुक् deletion by 7-1-23 स्वमोर्नपुंसकात्‌ ।

Questions:

1. Why did 7-1-24 अतोऽम्  not apply in this example?

2. When a लुक् deletion takes place the entire प्रत्यय: is removed. Which सूत्रम् tells this?

3. In the above verse identify the other word which has the same meaning as वारि.

4. Where is the सूत्रम् 7-3-102 सुपि च used in this verse? Where is 6-1-87 आद्गुणः used?

5. For this verse, the translation from Gita Press is “Wherefore are tears born of grief trickling from your eyes like (drops of) water falling from a pair of lotus leaves?” Which word in the verse translates to “from a pair of lotus leaves”?

6. From where does the अनुवृत्ति: of “लुक्” come into 7-1-23 स्वमोर्नपुंसकात्‌?

7. Where is the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ used in Chapter 2 (between verses 15 to 20) of the गीता?

8. What is the purpose of using the उकार: as an इत् in the प्रत्यय: सुँ?

9. In the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ how do we know that “सु” refers to the प्रथमैकवचनम् (सुँ) and not the सप्तमी-बहुवचनम् (सुप्)? The answer is given by the न्यास: commentary as follows – “सु” इति यद्यपि सप्तमीबहुवचनमस्ति, तथाप्यमा द्वितीयैकवचनेन साहचर्यात्प्रथमैकवचनमेव गृह्यते।” Please explain what this means.

10. The सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ belongs to the “अङ्गस्य” अधिकार: . From where to where in the अष्टाध्यायी does पाणिनि: run this अधिकार:?

11. Which is the longest अधिकार: in the अष्टाध्यायी?

अन्यानि nAp

Today we will look at the formation of नपुंसकलिङ्गपदम् “अन्यानि” used in the भगवद्गीता Bg2-22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||

“अन्य”gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-बहुवचनम् so we begin the derivation with

(1) अन्य+ शस्

(2) अन्य+ शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to शस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) अन्य + इ । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्यन् + इ । 7-1-72 नपुंसकस्य झलचः gives नुँम् as आगमः to अन्य since सर्वनामस्थानम् follows.

(5) अन्यान् + इ = अन्यानि । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

Questions:

1. In step (2) the सर्वनामस्थान-संज्ञा was mentioned. Which other सूत्रम् also defines this संज्ञा?

2. From where does the अनु्वृत्ति: of “दीर्घ:” come into 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

3. What is an उपधा? Which सूत्रम् defines it?

4. Is “शि” an अनेकालादेश: (an आदेश: that has more that one letter अल्)?

5. In which पुंलिङ्ग-शब्द: (that we have studied) did we use the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

6. As we have seen in previous examples, the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word विहाय which comes from the धातु: “हा” . (The प्रत्यय: क्त्वा was replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ , since a compound was formed with “वि”.) Who is the doer of this action? Which word in the verse gives us the second (later) action?

7. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse? Where is 6-1-77 इको यणचि used?

8. In the word “जीर्णानि” there is a रेफ: which could have caused the नकार: to change to a णकार: . Which intervening letter blocked this change?

9. Which सूत्रम् tells us where to place the नुँमागम: in step 4?

10. In the सूत्रम् 7-1-20 जश्शसोः शिः the term “जश्शसोः” could be षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम् . Which one is it?

11. अन्यानि is a pronoun (सर्वनाम-शब्द:) . Which noun (नाम-शब्द:) in the verse is it qualifying?

द्वे nNd

Today we will look at the formation of नपुंसकलिङ्गपदम् द्वे used in the श्रीमद्-भागवत-पुराणम् Sb3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् |
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ||

द्वि gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. By definition, this प्रातिपदिकम् is always declined in द्विवचनम् only. The विवक्षा here is प्रथमा-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् द्वि

(1) द्वि + औ

(2) द् व् अ + औ । 7-2-102 त्यदादीनामः replaces the इकारः with अकारः when विभक्तिः follows

(3) द्व + शी । 7-1-19 नपुंसकाच्च replaces औ with शी

(4) द्व + ई । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः. Now द्व gets भसंज्ञा by 1-4-18 यचि भम्. All the conditions for applying 6-4-148 यस्येति च are satisfied. That would have removed the ending अकार: of “द्व”. But there is a वार्त्तिकम् which stops this operation. (See question 1.)

(5) द्वे । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and ई

Questions:

1. Please quote the वार्त्तिकम् referred to in step 4.

2. The प्रथमा/द्वितीया-द्विवचनम् of the प्रातिपदिकम् “द्वि” is “द्वे” both in the neuter and the feminine. But there is a difference in the rules that are used. Please explain.

3. From where does the अनुवृत्ति: “शी” come into the सूत्रम् 7-1-19 नपुंसकाच्च ?

4. The काशिका-वृत्ति: on 7-2-102 त्यदादीनामः says “द्विपर्यन्तानां त्यदादीनामत्वमिष्यते।” Please explain what this means.

5. Please do पदच्छेद: of the सूत्रम् 6-4-148 यस्येति च ।

6. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? (The सूत्रम् 6-4-148 यस्येति च comes in this अधिकार:)

7. Why can’t the भ-सञ्ज्ञा defined by 1-4-18 यचि भम् co-exist with the पद-सञ्ज्ञा defined by 1-4-17 स्वादिष्वसर्वनमस्थाने ?

8. What is the point of पाणिनि: including the यकार: in the सूत्रम् 1-4-18 यचि भम् when none of the 21 सुँप्-प्रत्यया: begin with a यकार:?

9. By which सूत्रम् does the इकार: of the प्रातिपदिकम् “त्रि” get elongated in the form “त्रीणि”?

10. Where is the सूत्रम् 6-1-88 वृद्धिरेचि used in this verse?

11. Where is the सूत्रम् 8-3-59 आदेशप्रत्यययोः used in this verse?

12. What is the meaning of “अतद्धिते” in the सूत्रम् 1-3-8 लशक्वतद्धिते? From which सूत्रम् to which सूत्रम् does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?

कतर nNs

नमः सर्वेभ्यः।

Today we will look at the form कतरत् (nNs)from भगवद्गीता Bg2-6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || 2-6||

(1) कतर + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and we get the सुँ-प्रत्ययः for प्रथमा एकवचनं रूपम्.

(2) कतर + अद्ड् – By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः ।, सुँ gets the अद्ड्-आदेशः, since कतर is a डतरान्त-शब्दः.

(3) कतर + अद् – The डकारः of अद्ड् gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् । and takes लोपः by 1-3-9 तस्य लोपः ।

(4) कतर् + अद् – The अकारः of कतर, which is its टि-भागः, is dropped by 6-4-143 टेः ।, since अद्ड् is a डित्-प्रत्ययः.

(5) कतरद् – Here कतरद् has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् । By 8-2-39 झलां जशोऽन्ते ।, the दकारः of कतरद् gets the जशादेशः, which in this case is दकारः itself.

(6) कतरद्/कतरत् – By 8-4-56 वाऽवसाने ।, the दकारः gets the चरादेशः optionally yielding two possible final forms.

Questions:

1. What सञ्ज्ञा should the अङ्गम् have for 6-4-143 टेः to be applicable and for this example, how does the अङ्गम् get this सञ्ज्ञा?

2. Where else does the सूत्रम् “टेः” come in the अष्टाध्यायी?

3. Why did पाणिनि: not simply make the आदेश: as अद् (instead of अद्ड्) in 7-1-25? (काशिका-वृत्ति: says “डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्णदीर्घो मा भूत्।”) Please explain.

4. Why did पाणिनि: not simply make the आदेश: as त् or द् (instead of अद्ड्) in 7-1-25? (काशिका-वृत्ति: says “तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्।”) Please explain.

5. Do पदच्छेद: of कतरन्नो. Please mention the relevant rules.

6. काशिका-वृत्ति: on 8-4-56 वाऽवसाने । says “झलां चरिति वर्तते।” From which सूत्रम् does the अनुवृत्ति: of “झलां” and “चर्” come into 8-4-56?

7. Where does पाणिनि: define the सञ्ज्ञा “टि”?

8. Please give the टि-भाग: of the following terms – a) राम b) तपस् c) जगत् d) ऊर्ज्

9. We have seen in the रामायणम् class that the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word हत्वा which comes from the धातु: हन्. Who is the doer of this action? Which word in the verse gives us the second (later) action?

10. Since डकार: is part of the ट-वर्ग: could we have used 1-3-7 चुटू instead of 1-3-3 हलन्त्यम् to get the इत्-सञ्ज्ञा for the अन्त्य-डकार: of अद्ड् in step 3?

11. The five terms “डतर” etc. are a subset of which गण:?

ज्ञान nNs

नमः सर्वेभ्यः।

Today we will look at the प्रथमा एकवचनं रूपम् ज्ञानम् from BG10-38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ || 10-38||

(1) ज्ञान + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and सुँ is the appropriate प्रत्ययः for प्रथमा एकवचनं रूपम्.

(2) ज्ञान + अम् – 7-1-24 अतोऽम् । सुँ gets the अम्-आदेशः

(3) ज्ञानम् – Final form obtained by 6-1-107 अमि पूर्वः ।

Questions:

1. Which is the other word in the श्लोकः that is declined like ज्ञानम्?

2. The न्यास: commentary on 7-1-24 अतोऽम् । says “पूर्वेण प्राप्तस्य लुकोऽयमपवादः।” Please explain what this statement means.

3. The पदच्छेद: of 7-1-24 अतोऽम् । can be done as अत: अम् or we can take the सूत्रम् as 7-1-24 अतोम् । and then the पदच्छेद: would be अत: म् If the take the latter interpretation (which is not supported in the महाभाष्यम्), then at step 2 we would have had ज्ञान + म्. At this stage which सूत्रम् (that we have studied) would become applicable? (काशिका says “मकारः कस्मान् न क्रियते? दीर्घत्वं प्राप्नोति।”)

4. The वृत्ति: for 6-1-107 अमि पूर्वः । says “अकोऽम्यचि पूर्वरूपमेकादेशः।” From which सूत्रम् do we get the term “एकादेश:”?

5. Do पदच्छेद: of चैवास्मि. Please mention the relevant rules.

6. From which सूत्रम् do we get the नकार: in गुह्यानाम्?

7. The conjunct “ज्ञ्” consists of which two letters?

8. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?

यस्मिन् mLs

Namaste,

Today we will look at the formation of यस्मिन् used in the श्रीमद्भगवद्गीता 6.22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते॥

यद् gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्

The विवक्षा here is सप्तमी विभक्तिः एकवचनम् so the derivation begins with

(1) यद् + ङि

(2) य अ + ङि । 7-2-102 त्यदादीनामः mandates अ as आदेशः to यद् when विभक्तिः follows

(3) य + ङि । 6-1-97 अतो गुणे gives पररूपम् as एकादेशः

(4) यस्मिन् । 7-1-15 ङसिङ्योः स्मात्स्मिनौ replaces ङि with स्मिन्

Questions:

1. In step (2) the word विभक्तिः is used. Which rule defines it?

2. Where else does the word यस्मिन् come in the गीता?

3. In this श्लोक: there is another word which comes from the प्रातिपदिकम् “यद्” – which one is that? What is the विभक्ति:/वचनम्/लिङ्गम्?

4. How many places is 6-1-101 अकः सवर्णे दीर्घः used in this श्लोक:?

5. The वृत्ति: for the rule 7-1-15 ङसिङ्योः स्मात्स्मिनौ reads “अतः सर्वनाम्न एतयोरेतौ स्तः।” From which rule(s) did we get the terms “अत:” and “सर्वनाम्न:” as अनुवृत्ति:?

6. In the word गुरुणा which rule was used to bring in the substitution “ना” in place of the प्रत्यय: टा? Which rule was used to change the न् to ण्?

7. Why didn’t the ending न् of स्मिन् become an इत् letter by 1-3-3 हलन्त्यम्?

8. “मित्रवद् आगम:, शत्रुवद् आदेश:” – Please explain this statement.

नावम् fAs

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् |
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे || ४|| श्रीमद्रामायणम् 3-55-4

Today we will derive the word नावम् in the above verse.

विवक्षा here is द्वितीया एकवचनम्

We start with the औकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “नौ”

1.  नौ + अम् The term “नौ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।

We get अम् because we are deriving he द्वितीया एकवचनम् .

2. नौ + अम्  — 1-3-4 न विभक्तौ तुस्माः prevents the अन्त्य-हल् (मकार:) from getting the इत्-संज्ञा by 1-3-3 हलन्त्यम् ।

3. न् + आव् + अम् —– 6-1-78 एचोऽयवायावः

4.  नावम् is the final form.

Questions:

1. Which verse in भगवद्गीता has the word नावम् in it?

2. Why didn’t 6-1-107 अमि पूर्वः apply after step 2?

3. Which word in the second line of the श्लोक: gives us a hint that we have an उपमा (simile/comparison)?

4. In the word वायुवेगै: which rule changes the तृतीया-बहुवचन-प्रत्यय: “भिस्” to “ऐस्”?

5. The वृत्ति: of the सूत्रम् 6-1-78 एचोऽयवायावः says “एचः क्रमादय् अव् आय् आव् एते स्युरचि॥” – from which सूत्रम् did the अनुवृत्ति: of अचि come?

6. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?

स्वसा fNs

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम |
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे || — रामायणम् – 3.36.2

Today we will derive the word स्वसा in the above verse.
विवक्षा here is प्रथमा एकवचनम्

We start with the ऋकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”

1.  स्वसृ + सुँ The term “स्वसृ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The सुँ-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।
We get सुँ because we are deriving he प्रथमा एकवचनम् .
2. स्वसृ + स्   The उँ in सुँ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and gets elided by 1-3-9 तस्य लोपः
3. स्वस् + अन् + स्  –by अनँङ्-आदेश: by 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च ।
The अकार: gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and ङ् gets इत् सञ्ज्ञा by 1-3-3 हलन्त्यम् and both are elided by 1-3-9 तस्य लोपः
The आदेश: अन् is placed according to 1-1-53 ङिच्च
4. स्वसान् + स्  The उपधा-दीर्घ: (elongation of the penultimate letter) is mandated by 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्
5. स्वसान् + स्  = स्वसान् by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
6. स्वसान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and 8-2-7 नलोपः प्रातिपदिकान्तस्य allows us to drop the ending नकार:
7.  स्वसा

Questions:

1. In step 1 why was  4-1-5 ऋन्नेभ्यो ङीप्‌ not applied?
2. Many relationship words in English mimic the Sanskrit terms.  Please give the Sanskrit words (प्रातिपदिकम् and प्रथमा विभक्ति:) for the following – a) Mother  b) Parents (dual)   c) Son  d) Daughter  e) Brother  f) Sister
3.  Could we have used 8-2-23 संयोगान्तस्य लोपः instead of 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् in step 5?
4.  Where does पाणिनि: define the term “अपृक्त”?
5. The द्वितीया एकवचनम् of the प्रातिपदिकम् “स्वसृ” is स्वसारम् while that of “मातृ” is मातरम् (as in वन्दे मातरम्).  Which सूत्रम् causes the difference?
6.  The समास: “महाबाहु” (that occurs in this verse) is used in the गीता most of the time to refer to अर्जुन:  Can you spot a place where it is used to refer to श्रीकृष्ण:?
7. Where does the word उशना come in the गीता? The प्रातिपदिकम् is उशनस् . Can you derive the प्रथमा एकवचनम् उशना using the rules that we used in this example? (Meaning of उशना is शुक्राचार्य:)

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics