Home » 2010 » July » 29

Daily Archives: July 29, 2010

सख्युः mGp

Today, we will look at the derivation of the षष्ठीविभक्ति-एकवचनरूपम् of the सखिशब्दः।

1. सखि (Gets the प्रातिपदिक-संज्ञा by अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। 1.2.45)

2. सखि अस् (सुँप्-प्रत्ययाः are ordained by स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 4.1.2. These are assigned to the seven विभक्तयः and to respective number by सुपः।. 1.4.103. ङस् is the प्रत्ययः for the sixth case singular number. The ङकारः in ङस् is an इत् by लशक्वतद्धिते। 1.3.8 and it takes लोपः by तस्य लोपः। 1.3.9. The entire term gets the पदसंज्ञा by सुप्तिङन्तं पदम्। 1.4.14)

3. सख्य् अस् (The इकारः of सखि gets the यकारादेशः by इको यणचि। 6.1.77)

5. सख्युः (By ख्यत्यात् परस्य। 6.1.112, the अकारः of अस् gets the उकारादेशः. The पदान्तसकारः becomes a विसर्गः first by getting रुत्वम् due to ससजुषो रुँ:। 8.2.66 and then by खरवसानयोर्विसर्जनीयः। 8.3.15)

Thus we get the final form सख्युः।

Question: Which other important प्रातिपदिकम् that we have looked so far uses the rule ख्यत्यात् परस्य। 6.1.112?

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics