Home » Example for the day » सन्धिः from Bhagavatam verse

सन्धिः from Bhagavatam verse

Today we will analyze सन्धिः done in the following verse from श्रीमद्भागवतम् 7.13.3

एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः ।। 7-13-3 ।।

The पदच्छेदः is as follows
एकः एव चरेत् भिक्षुः आत्मारामः अनपाश्रयः सर्वभूतसुहृत् शान्तः नारायणपरायणः

Let’s look at the सुबन्तशब्दाः first

1. भिक्षुः is declined similar to शम्भुशब्दः
भिक्षु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The विविक्षा is प्रथमा-विभक्तिः एकवचनम्

भिक्षु + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

भिक्षु + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षु + रुँ । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षु + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

2. नारायणपरायणः is declined as रामशब्दः
नारायणपरायण gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विविक्षा is प्रथमा-विभक्तिः एकवचनम्
नारायणपरायण + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

नारायणपरायण + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायण + रुँ । नारायणपरायण + स् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

नारायणपरायण + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायणः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

3. अात्मारामः and अनपाश्रयः can be similarly declined as नारायणपरायणः

We will next look at a few सन्धिकार्याणि

सन्धिकार्यम् #1
एकः + एव

The विवक्षा is प्रथमा-विभक्तिः एकवचनम्
एकस् + एव । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

एकरुँ + एव । Apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

एकय् + एव । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि When preceded by a अवर्णः (अकारः or आकारः) and followed by a अश् letter, the letter ‘रुँ’ is replaced by a यकारः

एक एव । 8-3-19 लोपः शाकल्यस्य In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः


सन्धिकार्यम् #2

चरेत् is विधिलिङ्, प्रथमपुरुषः एकवचनम् of धातुः चर-गत्यर्थः, भ्वादि, परस्मैपदी

चरेद् भिक्षुः । चरेत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् and by 8-2-39 झलां जशोऽन्ते, the letter त् is replaced with द्

सन्धिकार्यम् #3
See above for derivation of भिक्षुः

भिक्षुः + अात्मारामः

भिक्षुस् + अात्मारामः । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षुरुँ + अात्मारामः । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुर् + अात्मारामः
भिक्षुरात्मारामः

सन्धिकार्यम् #4
अात्मारामः + अनपाश्रयः

अात्माराम + स् + अनपाश्रयः । अात्मारामस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

अात्माराम + रुँ + अनपाश्रयः । 6-1-113 अतो रोरप्लुतादप्लुते When preceded as well as followed by the letter ‘अ’, the letter ‘रुँ’ is substituted by the letter ‘उ’

अात्माराम + उ + अनपाश्रयः । 6-1-87 आद्गुणः In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

अात्मारामो + अनपाश्रयः । 6-1-109 एङः पदान्तादति When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter

अात्मारामोऽनपाश्रयः

सन्धिकार्यम् #5
सर्वभूतसुहृत् + शान्तः । सर्वभूतसुहृत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

सर्वभूतसुहृद् + शान्तः । 8-2-39 झलां जशोऽन्ते When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

सर्वभूतसुहृज् + शान्तः । 8-4-40 स्तोः श्चुना श्चुः When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).
सर्वभूतसुहृच् + शान्तः । 8-4-55 खरि च A झल् letter is replaced by a चर् letter when a खर् letter follows.

सर्वभूतसुहृच्छान्तः


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics