Home » Example for the day » Example for 8-4-40 स्तोः श्चुना श्चुः

Example for 8-4-40 स्तोः श्चुना श्चुः

Today we will look at the application of 8-4-40 स्तोः श्चुना श्चुः।

The वृत्तिः from Laghu Siddhanta Kaumudi is सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः
When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

Example 1 Bg1-36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।।

स्यात् + जनार्दन ।
= स्याद् + जनार्दन । By 8-2-39 झलां जशोऽन्ते ।
= स्याज् + जनार्दन । 8-4-40 स्तोः श्चुना श्चुः
= स्याज्जनार्दन

Example 2 Bg9-19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।।

असत् + च ।
= असद् + च । By 8-2-39 झलां जशोऽन्ते ।
= असज् + च । 8-4-40 स्तोः श्चुना श्चुः
= असच्च । By 8-4-55 खरि च ।

Questions:
1. Is 8-4-40 स्तोः श्चुना श्चुः applied anywhere in the following verse Bg5-1?

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय ऐतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।।

2. As per the rules of grammar, is the application of the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः valid in the examples below? Why or why not?
समश्ञुते ।
अनुप्रश्ञाः।

These are taken from the Taittiriya Upanishad passage below. (pdf for clarity).
tu-extract


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics