Home » Example for the day » Example for एङः पदान्तादति

Example for एङः पदान्तादति

Today we will look at the application of 6-1-109 एङः पदान्तादति The वृत्तिः from Laghu Siddhanta Kaumudi is
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्
When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol ‘ऽ’ called अवग्रहः।)

Example 1 Bg2-20
न जायते म्रियते वा कदाचिन्‌ नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।

शाश्वतस् + अयम् ।
शाश्वतरुँ + अयम् । 8-2-66 ससजुषो रुँ Note that शाश्वतस् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्
शाश्वतउ + अयम् । 6-1-113 अतो रोरप्लुतादप्लुते
शाश्वतो + अयम् । 6-1-87 अाद्गुणः
शाश्वतोऽयम् । 6-1-109 एङः पदान्तादति

Example 2 Bg2-20
ऐषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।

ते + अभिहिता ।
तेऽभिहिता । 6-1-109 एङः पदान्तादति

Questions:

1. Is 6-1-109 एङः पदान्तादति an अपवादः to any sutra that we studied before?

2. What is the significance of using the word पदान्ताद् in this sutra? Without that qualification, which form of the हरिशब्दः, covered in class, would we be unable to derive ?

3. Perform सन्धिकार्यम् between the each of the pair of words given below
स्थाने अन्तरतमः
पण्डितः अपि


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics